________________
* भावः *
[ १६ ] भव्यो लभेत भावेन, शिवशर्माणि निर्णयात् । इलाचीनन्दन इव, परिग्रहधरोऽपि सन् ॥ १६ ॥
पदच्छेदः-भव्यः लभेत भावेन शिवशर्माणि निर्णयात् इलाचीनन्दन इव परिग्रहधरः अपि सन् ।
. अन्वयः-परिग्रहधरः अपि सन् भव्यः निर्णयात् इलाचीनन्दन इव भावेन शिवशर्माणि लभेत ।
शब्दार्थः-परिग्रहं धरतीति परिग्रहधरः परिग्रह रखने वाला, अपि=भी, सन् होता हुआ, भव्यः= भविकजन, निर्णयात्=निर्णय करने से, इलाचीनन्दन इव इलाचीपुत्र की तरह, भावेन = शुद्ध भावना से, शिवशर्माणि मोक्ष के सुखों को, लभेत = प्राप्त करे ।
श्लोकार्थः-परिग्रह को धारण करते हुए भी भव्यजन शुद्ध निर्णय करने से इलाचीपुत्र की तरह शुद्ध भाव से मोक्ष के सुखों को प्राप्त करे।
संस्कृतानुवादः-परिग्रहधरोऽपि सन् भव्यो जनः निर्णयात् इलाचीपुत्र इव शुद्धभावेन मोक्षस्य सुखानि प्राप्नुयात् ॥ १६ ॥ धर्मो-२
( १७ )