________________
[ १२६ ]
न चलेन्मेरुचू लेव, त्रिदशैश्वालितोऽपि सन् । स्थिरबुद्धिः शुद्धधर्माच्छेणिक क्षितिपालवत् ॥ १२६ ॥ पदच्छेदः - न चलेत् मेरुचूला इव त्रिदशैः चालितः अपि सन् स्थिरबुद्धिः शुद्धधर्मात् श्रणिकक्षितिपालवत् ।
शब्दार्थ:- स्थिर
अन्वयः - स्थिरबुद्धिः शुद्धधर्मात् श्रेणिकक्षितिपालवत् त्रिदशैः चालितः अपि सन् मेरुचूला इव न चलेत् । बुद्धिर्यस्य सः स्थिरबुद्धिः = स्थिर बुद्धि वाला व्यक्ति, शुद्धश्रासौ धर्मस्तस्मात् शुद्धधर्मात् शुद्ध धर्म से, श्रेणिश्चासौ क्षितिपालः श्रेणिक क्षितिपाल इव श्रेणिक राजा की तरह, त्रिदशैः = देवताओं से, चालितोऽपि = चलायमान होने पर भी, मेरोश्चूला मेरुचूला इव मेरु पर्वत के शिखर की तरह, न चलेत् = चलायमान नहीं होना चाहिए ।
--
--
श्लोकार्थ :- स्थिरबुद्धि वाला व्यक्ति पवित्र धर्म से श्रेणिकराजा को देवताओं से चलित करने पर भी मेरुपर्वत के शिखर की तरह चलायमान नहीं होवे |
संस्कृतानुवादः - स्थिरबुद्धिः प्राज्ञः शुद्धधर्माच्छ्रे णिकनृपतिरिव देवैश्चालितोऽपि मेरुपर्वतस्य शृङ्गमिव न चलेत् ।। १२६ ।।
।। इति धर्मोपदेशश्लोकाः समाप्ताः ॥
॥ इति श्रीधर्मोपदेशकथनार्ह ( ? )
सम्बन्धश्लोकाः : समाप्ताः ॥
( १२७ )