Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ [ १२६ ] न चलेन्मेरुचू लेव, त्रिदशैश्वालितोऽपि सन् । स्थिरबुद्धिः शुद्धधर्माच्छेणिक क्षितिपालवत् ॥ १२६ ॥ पदच्छेदः - न चलेत् मेरुचूला इव त्रिदशैः चालितः अपि सन् स्थिरबुद्धिः शुद्धधर्मात् श्रणिकक्षितिपालवत् । शब्दार्थ:- स्थिर अन्वयः - स्थिरबुद्धिः शुद्धधर्मात् श्रेणिकक्षितिपालवत् त्रिदशैः चालितः अपि सन् मेरुचूला इव न चलेत् । बुद्धिर्यस्य सः स्थिरबुद्धिः = स्थिर बुद्धि वाला व्यक्ति, शुद्धश्रासौ धर्मस्तस्मात् शुद्धधर्मात् शुद्ध धर्म से, श्रेणिश्चासौ क्षितिपालः श्रेणिक क्षितिपाल इव श्रेणिक राजा की तरह, त्रिदशैः = देवताओं से, चालितोऽपि = चलायमान होने पर भी, मेरोश्चूला मेरुचूला इव मेरु पर्वत के शिखर की तरह, न चलेत् = चलायमान नहीं होना चाहिए । -- -- श्लोकार्थ :- स्थिरबुद्धि वाला व्यक्ति पवित्र धर्म से श्रेणिकराजा को देवताओं से चलित करने पर भी मेरुपर्वत के शिखर की तरह चलायमान नहीं होवे | संस्कृतानुवादः - स्थिरबुद्धिः प्राज्ञः शुद्धधर्माच्छ्रे णिकनृपतिरिव देवैश्चालितोऽपि मेरुपर्वतस्य शृङ्गमिव न चलेत् ।। १२६ ।। ।। इति धर्मोपदेशश्लोकाः समाप्ताः ॥ ॥ इति श्रीधर्मोपदेशकथनार्ह ( ? ) सम्बन्धश्लोकाः : समाप्ताः ॥ ( १२७ )

Loading...

Page Navigation
1 ... 140 141 142 143 144