________________
* सम्यक्त्वम्
[ १२५ ] द्विविधस्यापि धर्मस्य साधुश्रद्धालुभेदतः। . द्वारभूतेऽथ सम्यक्त्वे यततां धनपालवत् ॥ १२५ ॥
पदच्छेदः-द्विविधस्य अपि धर्मस्य साधुश्रद्धालुभेदतः द्वारभूते अथ सम्यक्त्वे यततां धनपालवत् ।
अन्वयः-अथ साधुश्रद्धालुभेदतः द्विविधस्य अपि धर्मस्य द्वारभूते सम्यक्त्वे धनपालवत् यतताम् ।
शब्दार्थः-अथ तदनन्तर, साधुश्च श्रद्धालुश्च तयोर्भेदस्तस्मात् साधुश्रद्धालुभेदतः साधु और श्रद्धालु के भेद से, द्विविधस्य दो प्रकार के, अपि=भी, धर्मस्य--धर्म के, द्वारभूते द्वाररूप, सम्यक्त्वे सम्यक्त्वपने में, धनपालवत् = धनपाल की तरह, यतताम् प्रयत्न करो।
श्लोकार्थः-उसके पश्चात् साधु और श्रद्धालु के भेद से [सर्वविरति और देशविरति रूप] दो प्रकार के धर्म के द्वार रूप सम्यक्त्वपने के विषय में धनपाल की तरह प्राप प्रयत्न करो।
संस्कृतानुवादः-अथ साधुश्रद्धालुभेदात् द्विविधस्यापि धर्मस्य द्वाररूपे सम्यक्त्वे धनपालः इव प्रयत्नं भवान् करोतु ।। १२५ ।।
( १२६ )