Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 141
________________ * सम्यक्त्वम् [ १२५ ] द्विविधस्यापि धर्मस्य साधुश्रद्धालुभेदतः। . द्वारभूतेऽथ सम्यक्त्वे यततां धनपालवत् ॥ १२५ ॥ पदच्छेदः-द्विविधस्य अपि धर्मस्य साधुश्रद्धालुभेदतः द्वारभूते अथ सम्यक्त्वे यततां धनपालवत् । अन्वयः-अथ साधुश्रद्धालुभेदतः द्विविधस्य अपि धर्मस्य द्वारभूते सम्यक्त्वे धनपालवत् यतताम् । शब्दार्थः-अथ तदनन्तर, साधुश्च श्रद्धालुश्च तयोर्भेदस्तस्मात् साधुश्रद्धालुभेदतः साधु और श्रद्धालु के भेद से, द्विविधस्य दो प्रकार के, अपि=भी, धर्मस्य--धर्म के, द्वारभूते द्वाररूप, सम्यक्त्वे सम्यक्त्वपने में, धनपालवत् = धनपाल की तरह, यतताम् प्रयत्न करो। श्लोकार्थः-उसके पश्चात् साधु और श्रद्धालु के भेद से [सर्वविरति और देशविरति रूप] दो प्रकार के धर्म के द्वार रूप सम्यक्त्वपने के विषय में धनपाल की तरह प्राप प्रयत्न करो। संस्कृतानुवादः-अथ साधुश्रद्धालुभेदात् द्विविधस्यापि धर्मस्य द्वाररूपे सम्यक्त्वे धनपालः इव प्रयत्नं भवान् करोतु ।। १२५ ।। ( १२६ )

Loading...

Page Navigation
1 ... 139 140 141 142 143 144