Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 140
________________ * दोषगुणाः * [ १२४ ] पाच्छादयन् व्यक्तदोषानपि च ख्यापयन् गुणान् । स प्रशस्यः सुरेन्द्राणामपि स्याद् वासुदेववत् ॥ १२४ ॥ __ पदच्छेदः-पाच्छादयन् व्यक्तदोषानपि च ख्यापयन् गुणान् सः प्रशस्यः सुरेन्द्राणाम् अपि प्रशस्यः स्यात् । अन्वयः-व्यक्तदोषान् अपि आच्छादयन् गुणान् च ख्यापयन् वासुदेवः इव सः सुरेन्द्राणाम् अपि प्रशस्यः स्यात् । शब्दार्थः-व्यक्ताश्च ते दोषास्तान् व्यक्तदोषान् अपि = प्रगटदोषों को भी, आच्छादयन् =ढाँकते हुए, गुणान् च = और गुणों को, ख्यापयन् = प्रसिद्ध करते हुए, वासुदेवः इव वासुदेव की तरह, सः वह, सुरेन्द्राणामपि देवेन्द्रों का भी, प्रशस्यः प्रशंसा के योग्य, स्यात् होवे । श्लोकार्थः-प्रगटदोषों को भी छिपाते हुए तथा गुणों की प्रसिद्धि करते हुए वासुदेव की तरह वह देवेन्द्रों का भी प्रशंसा-पात्रबनता है। संस्कृतानुवादः-व्यक्तदोषानप्याच्छादयन् गुणान् च ख्यापयन् वासुदेवः इव स देवेन्द्राणामपि प्रशस्यः भवति ॥ १२४ ॥ ( १२५ )

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144