Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
है प्रशस्तिः ।
hmmmmmmons
श्रीविक्रमे वरे वर्षे, ऋषिमोक्षनभाक्षिके । आश्विनशुक्लपक्षे हि, दशम्यां च शुभे दिने ।। १ विख्याते भारते देशे, श्रीगुर्जरप्रदेशके । नगरे ह्यमदाबादे, धर्मी-माण्डवीपोलके ॥ २ ॥ जैनस्योपाश्रयस्थाने, वर्षास्थितिं प्रकुर्वता । नेमि-लावण्यसूरीणां, श्रीदक्षवाचकस्य वै ।। ३ ।। पन्न्यासपदयुक्त न, सुशीलगणिना मुदा । विबुधाभिधशिष्यस्य, प्रार्थनया सुभक्तितः ।। ४ ।।
पूर्वमुनिपतिदृब्ध - धर्मोपदेशकस्य वै। श्लोकानां पाठनायश्च, कृतोऽयमनुवादकः ॥ ५॥
( १२८ )
Page Navigation
1 ... 141 142 143 144