________________
* कर्मवैषम्यम् *
[ ११५ ] वैफल्यं न नयेत् कर्म-वैषम्यं समुपस्थितम् । प्रौढः पुरुषकारोऽपि, द्वारवत्यां हरेरिव ॥ ११५ ॥
पदच्छेदः-वैफल्यं न नयेत् कर्मवैषम्यं समुपस्थितं प्रौढः पुरुषकारः अपि द्वारवत्यां हरेः इव ।
अन्वयः-समुपस्थितं कर्मवैषम्यं वैफल्यं न नयेत् द्वारवत्यां हरेः प्रौढः पुरुषकारः इव ।
शब्दार्थः-समुपस्थितम् =उपस्थित हुई, कर्मवैषम्यं= कर्म की विषमता को, वैफल्यं विफलता को, न नयेत् = न ले जाये, द्वारवत्यां द्वारका में, हरेः=कृष्ण का, प्रौढः=महान् , पुरुषकारः इव पुरुषार्थ की तरह ।
श्लोकार्थः-उपस्थित हुई कर्म की विषमता विफलता को नहीं ले जाई जाती जैसे द्वारकानगरी में श्रीकृष्ण का महान् पुरुषार्थ (भी सफल नहीं हुआ)।
संस्कृतानुवादः-समुपस्थितं कर्मवैषम्यं प्राणी ! द्वारवत्यां हरेः प्रौढः पुरुषकार इव वैफल्यं न नयेत् ।। ११५ ॥
( ११६ )