Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 131
________________ * कर्मवैषम्यम् * [ ११५ ] वैफल्यं न नयेत् कर्म-वैषम्यं समुपस्थितम् । प्रौढः पुरुषकारोऽपि, द्वारवत्यां हरेरिव ॥ ११५ ॥ पदच्छेदः-वैफल्यं न नयेत् कर्मवैषम्यं समुपस्थितं प्रौढः पुरुषकारः अपि द्वारवत्यां हरेः इव । अन्वयः-समुपस्थितं कर्मवैषम्यं वैफल्यं न नयेत् द्वारवत्यां हरेः प्रौढः पुरुषकारः इव । शब्दार्थः-समुपस्थितम् =उपस्थित हुई, कर्मवैषम्यं= कर्म की विषमता को, वैफल्यं विफलता को, न नयेत् = न ले जाये, द्वारवत्यां द्वारका में, हरेः=कृष्ण का, प्रौढः=महान् , पुरुषकारः इव पुरुषार्थ की तरह । श्लोकार्थः-उपस्थित हुई कर्म की विषमता विफलता को नहीं ले जाई जाती जैसे द्वारकानगरी में श्रीकृष्ण का महान् पुरुषार्थ (भी सफल नहीं हुआ)। संस्कृतानुवादः-समुपस्थितं कर्मवैषम्यं प्राणी ! द्वारवत्यां हरेः प्रौढः पुरुषकार इव वैफल्यं न नयेत् ।। ११५ ॥ ( ११६ )

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144