Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 136
________________ [ १२० ] स्तेयं कुलकमाऽऽयात-मपि यस्तु परित्यजेत् । स्वर्भोगभङ्गी-सुभगः स भवेद् रौहिणेयवत् ॥ १२० ॥ पदच्छेदः-स्तेयम् कुलक्रमाऽऽयातम् अपि यः तु परित्यजेत् स्वर्भोगभङ्गी सुभगः स भवेद् रोहिणेयवत् । अन्वयः-यः कुलक्रमाऽऽयातम् अपि स्तेयं परित्यजेत्, सः रोहिणेयवत् स्व गभङ्गी सुभगः भवेत् । शब्दार्थः-यः जो कुल क्रमाऽऽयातम् अपि कुलक्रम से आते हुए भी, स्तेयं चोरी को, परित्यजेत्=छोड़ना चाहिए। सः वह मनुष्य, रोहिणेय की तरह, स्वर्भोगभङ्गी सुभगः स्वर्गीय भोगों को भोगने वाला । __श्लोकार्थः-जो मनुष्य कुलपरम्परा से प्रागत भी चौर्यकर्म को छोड़ता है वह रौहिणेय की तरह स्वर्गीय भोगों को भोगने वाला होता है । संस्कृतानुवादः-यो मानवः कुलक्रमाऽऽयातमपि चौर्य परित्यजेत् सः रौहिणेयवत् स्वर्भोगभङ्गी सुभगो भवेत् ॥ १२० ॥ ( १२१ )

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144