Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 132
________________ * शान्तात्मा * [ ११६ ] प्रशान्तहृदयं धर्म - ध्यानचित्तं दृढवतम् । पापोऽपि बोधवान् दृष्ट्वा , पुष्पाजीव इवार्जुनः ॥ ११६ ॥ पदच्छेदः-प्रशान्तहृदयं धर्मध्यानचित्तं दृढव्रतम् पापः अपि बोधवान् दृष्ट्वा पुष्पाजीव इव अर्जुनः । अन्वयः-प्रशान्तहृदयं धर्मध्यानचित्तं दृढव्रतं पापः अपि अर्जुनः दृष्ट्वा पुष्पाजीवः इव बोधवान् जातः । शब्दार्थः-प्रशान्तहृदयं =प्रशान्त हृदय वाले, धर्मध्यानचित्तं धर्म के ध्यान में मन वाले, दृढव्रतं दृढव्रत वाले को, पापः अपि पापी भी, अर्जुन अर्जुन, पुष्पाजीव इव = पुष्पाजीव की तरह, बोधवान् बोधवाले, जातः हुए। श्लोकार्थः-प्रशान्तहृदय वाले, धर्मध्यान में मन वाले दृढव्रतधारी को देखकर पापी अर्जुन भी पुष्पाजीव की तरह बोधवाला हुआ। संस्कृतानुवादः-प्रशान्तहृदयं धर्मध्यानचित्तं दृढव्रतं दृष्ट्वा पापोऽपि अर्जुनः पुष्पाजीव इव बोधवान् संजातः ॥ ११६ ॥ ( ११७ )

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144