________________
* धर्ममनोरथः *
[ ५१ ] अनाथिश्रमणस्येव, भवेत् सद्धर्मकर्मणः । मनोरथोऽपि जन्तूनां, नानातिच्छेदकः क्षणात् ॥ ५१ ॥
पदच्छेदः-अनाथिश्रमणस्य इव भवेत् सद्धर्मकर्मणः मनोरथः अपि जन्तूनां नानातिच्छेदकः क्षणात् ।
अन्वयः-अनाथिश्रमणस्य इव जन्तूनां सद्धर्मकर्मणः मनोरथः अपि नानार्तिच्छेदकः क्षणात् भवेत् ।
शब्दार्थः-अनाथिश्रमणस्य इव=अनाथिश्रमण की तरह, जन्तूनां प्राणियों का, सद्धर्मकर्मणः श्रेष्ठधर्म और कर्म करने का, मनोरथः अभिलाषा, नानातिच्छेदकः== अनेक कष्टों को नाश करने वाला, क्षणात् क्षणभर में, भवेत् होवे ।
श्लोकार्थः-अनाथिश्रमण (मुनि) की तरह प्राणियों का सद्धर्म और कर्म करने का मनोरथ भी क्षणभर में अनेक कष्टों का नाश करने वाला होवे ।।
संस्कृतानुवादः-अनाथिश्रमणस्येव प्राणिनां सद्धर्मकर्मणः मनोरथो क्षणात् नानाकष्ट निवारकः भवेत् ॥ ५१ ।।
(
५२ )