________________
* धर्मास्था *
[ ५२ ] साधयेद् दृढधर्माऽऽस्थाऽत्रापि चिन्तितमुच्चकैः । राजताडवनी जाता, कुमारनृपतेरिव ॥ ५२ ॥
पदच्छेदः-साधयेत् दृढधर्मास्था अत्र अपि चिन्तितम् उच्चकैः राजताडवनी जाता कुमारनृपतेः इव ।
अन्वयः-मानवः दृढधर्मास्था अत्र अपि चिन्तितम् उच्चकैः राजताडवनी कुमारनृपतेः इव जाता ।
शब्दार्थः-मानवः= मनुष्य, दृढधर्मास्था-धर्म में दृढ़ विश्वास, साधयेत् साधे, अत्रापि = इस विषय में भी, उच्चकैः= अत्यन्त, चिन्तितम् = विचार किया, राजताडवनी राजताडवनी, कुमारनृपतेः इव कुमारपाल राजा की तरह, जाता हुई।
श्लोकार्थः-मानव को धर्म में दृढ़ विश्वास रखना चाहिए। इस विषय में भी काफी विचार किया गया । राजताडवनी कुमारपाल राजा की तरह हुई।
संस्कृतानुवादः-मानवः धर्मे दृढविश्वासं अर्जयेत् । अत्रापि उच्चकैः चिन्तितम् । राजताडवनी कुमारपालनृपतेरिव संजाता ।। ५२ ।।
( ५३ )