________________
* लोभः
[ ६१ ] प्रतिलोभं वितन्वानो, नरो नरकमाप्नुयात् । श्रवाप्याकालमरणं, सागरे सागरो यथा ॥ ६१ ॥
पदच्छेदः - प्रतिलोभम् वितन्वानः नरः नरकम् प्राप्नुअवाप्य अकालमररणम् सागरे सागरः यथा ।
यात् ।
अन्वयः - नरः प्रतिलोभम् वितन्वानः नरकं प्राप्नुयात् यथा सागरः सागरे अकालमरणं अवाप्य नरकं प्राप्तः ।
शब्दार्थः - नरः = पुरुष, अतिलोभम् = अत्यन्त लोभ को, वितन्वानः विस्तार करता हुआ, नरकं = नरक को, प्राप्नुयात् = प्राप्त करे | यथा = जैसे, सागरः = सागर नाम का व्यक्ति, सागरे = समुद्र में, अकालमरणं असामयिक मृत्यु को, प्रवाप्य = प्राप्त कर |
-
श्लोकार्थ :- मनुष्य प्रत्यन्त लोभ का विस्तार करता हुआ नरक को प्राप्त करता है । जैसे सागर ने समुद्र अकालमृत्यु को प्राप्त कर नरक प्राप्त किया ।
में
संस्कृतानुवादः - मानवः प्रतिलोभं कुर्वाणो नरकं गच्छति । यथा सागरः सागरेऽकालमृत्युं प्राप्य नरकं
गतः ।। ६१ ।।
( ६२ )