________________
* परनिन्दा *
[ ८२ ] वरं न परनिन्दायाः, पापं तां कुर्वतः सतः । अकृतान्यन्यपापान्यागच्छन्ति जरतीमिव ॥ २ ॥
पदच्छेदः-वरम् न परनिन्दायाः पापं तां कुर्वतः सतः, अकृतानि अन्यपापानि पागच्छन्ति जरतीम् इव ।
अन्वयः-परनिन्दायाः पापं वरं न, तां कुर्वतः सतः अकृतानि अन्यपापानि जरतीम् इव प्रागच्छन्ति । __शब्दार्थः-परनिन्दायाः दूसरों की निन्दा का, पापं= पाप, वरं न अच्छा नहीं होता है। तां परनिन्दा को, कुर्वतः सतः=करते हुए मानव को, अकृतानि-नहीं किये गये, अन्य पापानि दूसरे पाप, जरतीमिव =जरती की तरह, प्रागच्छन्ति पाते हैं। ___श्लोकार्थः-दूसरों की निन्दा का पाप अच्छा नहीं होता है। परनिन्दा करने वाले मनुष्य के पास स्वयं द्वारा नहीं किये गये अन्य पाप भी जरती की तरह आ जाते हैं।
संस्कृतानुवादः-परनिन्दायाः पापं वरं न भवति, परनिन्दां कुर्वतः सतः मानवस्य अविहितानि अन्यपापान्यपि जरतीमिव आगच्छन्ति ।। ८२ ।।
( ८३ )