Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 127
________________ * सौजन्यम् * [ १११ ] भ्रात्रादिष्वपि सौजन्यं, प्राणी राज्यादिलोलुपः । तृष्णावशान्न गणयेत्, सहजेषु यथाऽऽर्षभिः ॥ १११ ॥ पदच्छेदः-भ्रात्रादिषु अपि सौजन्यं प्राणी राज्यादिलोलुपः । तृष्णावशात् न गणयेत्, सहजेषु यथा पार्षभिः । अन्वयः-तृष्णावशात् प्राणी राज्यादिलोलुपः सन् भ्रात्रादिषु अपि सौजन्यं न गणयेत् यथा पार्षभिः सहजेषु । ___ शब्दार्थः-प्राणी देहधारी, राज्यादिलोलुपः सन्= राज्यादि का लोलुप होते हुए, भ्रात्रादिषु अपि भाइयों के विषय में भी, तृष्णावशात् तृष्णा के आधीन होने से, सौजन्यं सुजनता, यथा=जैसे, पार्षभिः श्रीऋषभस्वामी के पुत्र ने, सहजेषु अपने सगे भाइयों के विषय में, न गरणयेत् =नहीं गिने। ___श्लोकार्थः-तृष्णा के वशीभूत हुआ प्राणी राज्यादि के विषय में लोलुप होकर सगे भाइयों के विषय में भी सौजन्य नहीं रखता जैसे श्री ऋषभदेव के पुत्रों (भरत, बाहुबली) ने नहीं रखा। संस्कृतानुवादः-तृष्णायाः प्राबल्येन प्राणी राज्यादिविषयेषु गृध्नुः सन् भ्रात्रादिष्वपि सौजन्यं न गणयेत् । यथा पार्षभिः सहजेषु अपि सौजन्यं नागरणयत् ।। १११ ।। ( ११२ )

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144