Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ * प्रभव्यः * [ ११० ] श्रदधाति न जीवादितत्त्वानप्यात्तसंयमः । अङ्गारमर्दकाचार्य इवाऽभव्यो निरास्तिकः ॥ ११० ॥ पदच्छेदः-श्रद्दधाति न जीवादितत्त्वान् अपि प्रात्तसंयमः, अङ्गारमर्दकाचार्यः इव अभव्यः निरास्तिकः भवति । अन्वयः-प्रात्तसंयमः अपि यः जीवादितत्त्वान् न . श्रद्दधाति सः अङ्गारमर्दकाचार्यः इव अभव्य: निरास्तिकः भवति । शब्दार्थः-प्रात्तः संयमो येन सः आत्तसंयमः अपि = ग्रहण किया है संयम जिसने, यः=जो, जीवादितत्त्वान् = जीवादि तत्त्वों को, न श्रद्दधाति श्रद्धा नहीं करता है, सः वह, अङ्गारमर्दकाचार्यः इव-अङ्गारमर्दकाचार्य की तरह, प्रभव्यः अभविक, निरास्तिकः नास्तिक, भवति= होता है। श्लोकार्थः-ग्रहण किया है संयम जिसने ऐसा प्राणी भी (यदि) जीवादितत्त्वों पर विश्वास नहीं करता है तो वह अङ्गारमर्दकाचार्य की तरह अभव्य और नास्तिक होता है । ___संस्कृतानुवादः-यः प्रात्तसंयमोऽपि जनः जीवादितत्त्वान् न श्रद्दधाति सोऽङ्गारमर्दकाचार्य इवाऽभव्यो नास्तिकश्च भवति ।। ११० ।। ( १११ )

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144