________________
- [८१ ] न चिन्तयेत् परद्रोह-मात्मश्रेयोऽथिकः पुमान् । वध्वाः पपात यद्बोहस्थविरायै विनिर्मितः ॥८१ ॥
पदच्छेदः-न चिन्तयेत् परद्रोहम् आत्मश्रेयोऽथिकः पुमान् वध्वाः पपात यद् द्रोहः स्थविराय विनिर्मितः ।
अन्वयः-आत्मश्रेयोऽथिकः पुमान् परद्रोहं न चिन्तयेत् यत् स्थविराय विनिर्मितः द्रोहः वध्वाः उपरि पपात ।
शब्दार्थः-प्रात्मश्रेयोऽथिकः=अपना कल्याण चाहने वाला, पुमान् = पुरुषः, परद्रोहं = दूसरों से द्वष, न चिन्तयेत् = चिन्ता न करे, यत् =जो कि, स्थविराय वृद्धा के लिए, विनिर्मितः किया गया, द्रोहः द्वष, वध्वाः उपरि=बहू के ऊपर, पपात गिरा।
श्लोकार्थः-अपने कल्याण को चाहने वाला पुरुष दूसरों के साथ द्वष करने की न सोचे । वृद्धा के लिए किया गया द्रोह वधू के ऊपर ही गिरा ।
संस्कृतानुवादः-प्रात्मकल्याणेच्छुः पुरुषः परद्रोहं न चिन्तयेत् यतो हि वृद्धायै विनिर्मितः द्रोहः वध्वाः उपरि पपात ।। ८१ ॥
(
८२
)