Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ * प्राज्ञा * [ ६० ] उल्लङ्घयन् गुरोराज्ञां, पश्चात्तापं समाचरेत् । उपकोश्यागृहप्राप्त - क्षमाश्रमणवद् दृढम् ॥ १० ॥ पदच्छेदः-उल्लङ्घयन् गुरोः प्राज्ञां पश्चात्तापं समाचरेत् उपकोश्याः गृहप्राप्त क्षमाश्रमणवद् दृढम् । अन्वयः-गुरोः प्राज्ञां उल्लङ्घयन् उपकोश्याः गृहप्राप्तक्षमाश्रमणवद् दृढम् पश्चात्तापं समाचरेत् । शब्दार्थः-गुरोः=गुरु की, प्राज्ञां आदेश को, उल्लङ्घयन् =उल्लङ्घन करते हुए, उपकोश्याः=उपकोशी के, गृहप्राप्तक्षमाश्रमणवद्=घर आये क्षमाश्रमण की तरह, दृढम् दृढ़, पश्चातापं=पश्चाताप को, समाचरेत् करना चाहिए। श्लोकार्थः-गुरु की आज्ञा का उल्लङ्घन करने पर उपकोशी के घर आये क्षमाश्रमण की तरह दृढ़ पश्चाताप करना चाहिए। संस्कृतानुवादः-गुरोरादेशमुल्लङ्घयन् जनः उपकोश्याः गृहप्राप्तक्षमाश्रमणवत् दृढं पश्चातापं समाचरेत् इति ।। ६० ।। ( ६१ )

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144