________________
* मर्मभेदः *
[ 8 ] प्राणी प्रमादादपि नैव मिथ्या,ब्र यात तथाऽप्यत्र न मर्म भिन्द्यात् । तद् भेदतः श्रेष्ठिवरो यतोऽत्र, स्वकीयपत्नीवधपापमाप ॥६६॥
पदच्छेदः-प्राणी प्रमादात् अपि न एव मिथ्या ब्र यात् तथाऽपि अत्र न मर्म भिन्द्यात् । तत् भेदतः यतः अत्र श्रेष्ठिवरः स्वकीयपत्नीवधपापम् पाप ।
अन्वयः-प्राणी प्रमादात् अपि मिथ्या न ब्र यात् तथापि अत्र मर्म न भिन्द्यात् । यतः अत्र तद् भेदतः श्रेष्ठिवरः स्वकीयपत्नीवधपापम् अाप ।
शब्दार्थः-प्राणी देहधारी मानव, प्रमादात्=प्रमाद से, अपि=भी, मिथ्या असत्य, न ब्रूयात् नहीं बोले, तथापि अत्र=तब भी इस विषय में, मर्म न भिन्द्यात् किसी का मर्म भेदन न करे । यतः क्योंकि, अत्र=इस विषय में, तभेदतः=मर्म भेद करने से, श्रेष्ठिवरः-सेठ ने, स्वकीया या पत्नी तस्याः वधः तस्य पापं स्वकीयपत्नीवधपापम् अपनी पत्नी के वध के पाप को, आप प्राप्त किया।
श्लोकार्थः-प्राणधारी मानव प्रमाद से भी मिथ्या न बोले, तथापि इस विषय में किसी का मर्मभेदन न करे । क्योंकि, इस लोक में मर्मभेदन करने से श्रेष्ठी ने अपनी पत्नी के वध के पाप को प्राप्त किया।
__ संस्कृतानुवादः-प्राणी प्रमादादपि असत्यं न वदेत् तथापि अत्र कस्यचिदपि मर्मभेदनं न कुर्यात् । यतोहि अत्र लोके मर्मभेदनकरणेन श्रेष्ठिवरः स्वकीयपत्नीवधपापं प्राप्तवान् ।। ६६ ।।
( १०० )