Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ * मर्मभेदः * [ 8 ] प्राणी प्रमादादपि नैव मिथ्या,ब्र यात तथाऽप्यत्र न मर्म भिन्द्यात् । तद् भेदतः श्रेष्ठिवरो यतोऽत्र, स्वकीयपत्नीवधपापमाप ॥६६॥ पदच्छेदः-प्राणी प्रमादात् अपि न एव मिथ्या ब्र यात् तथाऽपि अत्र न मर्म भिन्द्यात् । तत् भेदतः यतः अत्र श्रेष्ठिवरः स्वकीयपत्नीवधपापम् पाप । अन्वयः-प्राणी प्रमादात् अपि मिथ्या न ब्र यात् तथापि अत्र मर्म न भिन्द्यात् । यतः अत्र तद् भेदतः श्रेष्ठिवरः स्वकीयपत्नीवधपापम् अाप । शब्दार्थः-प्राणी देहधारी मानव, प्रमादात्=प्रमाद से, अपि=भी, मिथ्या असत्य, न ब्रूयात् नहीं बोले, तथापि अत्र=तब भी इस विषय में, मर्म न भिन्द्यात् किसी का मर्म भेदन न करे । यतः क्योंकि, अत्र=इस विषय में, तभेदतः=मर्म भेद करने से, श्रेष्ठिवरः-सेठ ने, स्वकीया या पत्नी तस्याः वधः तस्य पापं स्वकीयपत्नीवधपापम् अपनी पत्नी के वध के पाप को, आप प्राप्त किया। श्लोकार्थः-प्राणधारी मानव प्रमाद से भी मिथ्या न बोले, तथापि इस विषय में किसी का मर्मभेदन न करे । क्योंकि, इस लोक में मर्मभेदन करने से श्रेष्ठी ने अपनी पत्नी के वध के पाप को प्राप्त किया। __ संस्कृतानुवादः-प्राणी प्रमादादपि असत्यं न वदेत् तथापि अत्र कस्यचिदपि मर्मभेदनं न कुर्यात् । यतोहि अत्र लोके मर्मभेदनकरणेन श्रेष्ठिवरः स्वकीयपत्नीवधपापं प्राप्तवान् ।। ६६ ।। ( १०० )

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144