________________
* प्रबुद्धः * [ १०६ ] नानापुराकृतकुकर्मकदर्थनानि ,
दृष्ट्वा न हास्यरसमाचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादि-..
कर्माण्यचीकरदिहैककजन्ममध्ये ॥१०६ ॥ पदच्छेदः-नानापुराकृतकुकर्मकदर्थनानि दृष्ट्वा न हास्यरसम् आचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादि कर्माणि अचीकरत् इह एककजन्ममध्ये ।
अन्वयः-प्रबुद्धः जनः नानापुराकृतकुकर्मकदर्थनानि दृष्ट्वा हास्यरसम् न आचरति यद् ब्राह्मणी इह एककजन्ममध्ये नृपतिघातपणाङ्गनादि कर्माणि अचीकरत् ।
शब्दार्थः-प्रबुद्धः=ज्ञानी, जनः मानवः, नानापुराकृतानि कुकर्माणि च तानि कदर्थनानि च नानापुराकृतकुकर्मकदर्थनानि अनेकविध पहले किये गये कुकर्म और कष्टों को, दृष्ट्वा देखकर, हास्यरसम् = हँसीमजाकादि को, न पाचरति नहीं करता है, यत्-जो कि, ब्राह्मणी= ब्राह्मण की स्त्री, इह इस लोक में, एककजन्ममध्ये एक ही जन्म के अन्दर, नपतिघातपणाङ्गनादिकारिण=राजा का वध एवं वेश्या आदि के कर्मों को, अचीकरत् किया।
श्लोकार्थः-ज्ञानीजन पहले किये गये अनेकविध कुकर्मों एवं कष्टों को देखकर हँसी-मजाक नहीं करता है । ब्राह्मणी ने इस लोक में एक ही जन्म में राजा का वध एवं वेश्यादि के कुकर्मों को किया।
संस्कृतानुवादः-ज्ञानी जनो नानाविध-पूर्वाचरितकुकर्मकदर्थनानि दृष्ट्वा हास्यं नैव करोति । यत् ब्राह्मणी इह लोके एकस्मिन्नव जन्ममध्ये नृपतिवधपणाङ्गनादि कुकर्माणि अचीकरदिति ।। १०६ ।।
( १०७ )