Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ * प्रबुद्धः * [ १०६ ] नानापुराकृतकुकर्मकदर्थनानि , दृष्ट्वा न हास्यरसमाचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादि-.. कर्माण्यचीकरदिहैककजन्ममध्ये ॥१०६ ॥ पदच्छेदः-नानापुराकृतकुकर्मकदर्थनानि दृष्ट्वा न हास्यरसम् आचरति प्रबुद्धः । यद् ब्राह्मणी नृपतिघातपणाङ्गनादि कर्माणि अचीकरत् इह एककजन्ममध्ये । अन्वयः-प्रबुद्धः जनः नानापुराकृतकुकर्मकदर्थनानि दृष्ट्वा हास्यरसम् न आचरति यद् ब्राह्मणी इह एककजन्ममध्ये नृपतिघातपणाङ्गनादि कर्माणि अचीकरत् । शब्दार्थः-प्रबुद्धः=ज्ञानी, जनः मानवः, नानापुराकृतानि कुकर्माणि च तानि कदर्थनानि च नानापुराकृतकुकर्मकदर्थनानि अनेकविध पहले किये गये कुकर्म और कष्टों को, दृष्ट्वा देखकर, हास्यरसम् = हँसीमजाकादि को, न पाचरति नहीं करता है, यत्-जो कि, ब्राह्मणी= ब्राह्मण की स्त्री, इह इस लोक में, एककजन्ममध्ये एक ही जन्म के अन्दर, नपतिघातपणाङ्गनादिकारिण=राजा का वध एवं वेश्या आदि के कर्मों को, अचीकरत् किया। श्लोकार्थः-ज्ञानीजन पहले किये गये अनेकविध कुकर्मों एवं कष्टों को देखकर हँसी-मजाक नहीं करता है । ब्राह्मणी ने इस लोक में एक ही जन्म में राजा का वध एवं वेश्यादि के कुकर्मों को किया। संस्कृतानुवादः-ज्ञानी जनो नानाविध-पूर्वाचरितकुकर्मकदर्थनानि दृष्ट्वा हास्यं नैव करोति । यत् ब्राह्मणी इह लोके एकस्मिन्नव जन्ममध्ये नृपतिवधपणाङ्गनादि कुकर्माणि अचीकरदिति ।। १०६ ।। ( १०७ )

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144