________________
* प्राज्ञा *
[ ६० ] उल्लङ्घयन् गुरोराज्ञां, पश्चात्तापं समाचरेत् । उपकोश्यागृहप्राप्त - क्षमाश्रमणवद् दृढम् ॥ १० ॥
पदच्छेदः-उल्लङ्घयन् गुरोः प्राज्ञां पश्चात्तापं समाचरेत् उपकोश्याः गृहप्राप्त क्षमाश्रमणवद् दृढम् ।
अन्वयः-गुरोः प्राज्ञां उल्लङ्घयन् उपकोश्याः गृहप्राप्तक्षमाश्रमणवद् दृढम् पश्चात्तापं समाचरेत् ।
शब्दार्थः-गुरोः=गुरु की, प्राज्ञां आदेश को, उल्लङ्घयन् =उल्लङ्घन करते हुए, उपकोश्याः=उपकोशी के, गृहप्राप्तक्षमाश्रमणवद्=घर आये क्षमाश्रमण की तरह, दृढम् दृढ़, पश्चातापं=पश्चाताप को, समाचरेत् करना चाहिए।
श्लोकार्थः-गुरु की आज्ञा का उल्लङ्घन करने पर उपकोशी के घर आये क्षमाश्रमण की तरह दृढ़ पश्चाताप करना चाहिए।
संस्कृतानुवादः-गुरोरादेशमुल्लङ्घयन् जनः उपकोश्याः गृहप्राप्तक्षमाश्रमणवत् दृढं पश्चातापं समाचरेत् इति ।। ६० ।।
( ६१ )