________________
* स्मयः [मानः] *
गच्छतां शिवसदः शरीरिणा
मन्तरायकरणो भवेत् स्मयः । येन बाहुबलिवन् महात्मनां,
धर्मिणां सुजन ! तं ततस्त्यज ॥८६॥ .. पदच्छेदः-गच्छतां शिवसदः शरीरिणां अन्तरायकरणः भवेत् स्मयः। येन बाहुबलिवत् महात्मनां धर्मिणां सुजन ! तं ततः त्यज ।
अन्वयः-शिवसदः गच्छतां महात्मनां धर्मिणां शरोरिणां अन्तरायकरणः स्मयः भवेत् येन हे सुजन ! त्वं बाहुबलिवत् ततः तं त्यज ।
शब्दार्थः-शिवसदः= मुक्तिधाम, गच्छतां जाते हुए, महात्मनां महात्माओं के, मिरणां=धर्माचरण करने वाले, शरीरिणां देहबारियों के, अन्तरायकरणः=अन्तराय करने वाला, स्मयः=गर्व, भवेत् होवे। येन=जिससे, हे सुजन ! =हे सज्जन, बाहुबलिवत्=बाहुबली की तरह, तं= गर्व को, त्यजेत् - छोड़े।
श्लोकार्थः-मुक्तिधाम को जाने वाले धर्माचरण करने वाले महात्माओं को भी अन्तराय करने वाला घमण्ड होता है, जिससे हे सज्जन ! तुम बाहुबली की तरह उसे छोड़ दो।
संस्कृतानुवादः-मुक्तिधाम गच्छतां धर्मिणां महात्मनां शरीरिणामन्तरायकारकः स्मयो भवेत् । येन हे सुजन ! त्वं बाहुबलिवत् तं परित्यज ।। ८६ ।।
( ६० )