________________
* पुण्यहीनता *
[ ६५ ] कष्टायाकृतपुण्यस्य स्यात् तत् सर्वं करोति यत् । हलखेटनलात्तान्य (?) वृषस्येव कुटुम्बिनः ॥ १५ ॥
पदच्छेदः-कष्टाय अकृतपुण्यस्य स्यात् तत् सर्वं यत् करोति यथा कुटुम्बिनः हलखेटनलात्तानि वृषस्य इव कष्टाय भवति ।
अन्वयः-यथा कुटम्बिनः वृषस्य हलखेटनलात्तानि इव (मानवः) यत् करोति तत् सर्वं प्रकृतपुण्यस्य कृते कष्टाय स्यात् । ___ शब्दार्थः-यथा=जैसे, कुटुम्बिनः- गृहस्थ मानव के लिए, वृषस्य - बैल के, हलखेटनलात्तानि इव=हल जोतना और लात आदि की तरह, मानवः= मनुष्य, यत्करोति-जो करता है, तत्सर्वं वह सब, अकृतपुण्यस्य अभाग्यशाली मनुष्य के लिए, कष्टाय दुःख के लिए, स्यात् =होवे । ___ श्लोकार्थः-जिस प्रकार गृहस्थ मानव के लिए 'बैल का हल' जोतना और लात आदि कष्ट के लिए हो जाते हैं, उसी तरह नहीं किया है पुण्य जिसने ऐसे मनुष्य के लिए मानव जो कुछ भी करता है, वह सब कष्ट के लिए हो जाता है । ___संस्कृतानुवादः-मानवो यत् करोति तत्सर्वं अकृतपुण्यस्य कृते कष्टाय भवति । यथा कुटुम्बिनः वृषस्य हलखेटनलात्तानि कष्टाय जायन्ते ।। ६५ ।।
(६६ )