Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ * स्मयः [मानः] * गच्छतां शिवसदः शरीरिणा मन्तरायकरणो भवेत् स्मयः । येन बाहुबलिवन् महात्मनां, धर्मिणां सुजन ! तं ततस्त्यज ॥८६॥ .. पदच्छेदः-गच्छतां शिवसदः शरीरिणां अन्तरायकरणः भवेत् स्मयः। येन बाहुबलिवत् महात्मनां धर्मिणां सुजन ! तं ततः त्यज । अन्वयः-शिवसदः गच्छतां महात्मनां धर्मिणां शरोरिणां अन्तरायकरणः स्मयः भवेत् येन हे सुजन ! त्वं बाहुबलिवत् ततः तं त्यज । शब्दार्थः-शिवसदः= मुक्तिधाम, गच्छतां जाते हुए, महात्मनां महात्माओं के, मिरणां=धर्माचरण करने वाले, शरीरिणां देहबारियों के, अन्तरायकरणः=अन्तराय करने वाला, स्मयः=गर्व, भवेत् होवे। येन=जिससे, हे सुजन ! =हे सज्जन, बाहुबलिवत्=बाहुबली की तरह, तं= गर्व को, त्यजेत् - छोड़े। श्लोकार्थः-मुक्तिधाम को जाने वाले धर्माचरण करने वाले महात्माओं को भी अन्तराय करने वाला घमण्ड होता है, जिससे हे सज्जन ! तुम बाहुबली की तरह उसे छोड़ दो। संस्कृतानुवादः-मुक्तिधाम गच्छतां धर्मिणां महात्मनां शरीरिणामन्तरायकारकः स्मयो भवेत् । येन हे सुजन ! त्वं बाहुबलिवत् तं परित्यज ।। ८६ ।। ( ६० )

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144