________________
* मतिः *
[ ८५ ] वादिनो गर्वभाजोऽपि, हितकर्यायतौ मतिः । सम्पूर्णपण्डितस्य स्यात्, सिद्धसेनगणेरिव ॥ ८५ ॥
पदच्छेदः-वादिनः गर्वभाजः अपि हितकरी प्रायती मतिः सम्पूर्णपण्डितस्य स्यात् सिद्धसेनगणेः इव । __ अन्वयः-सम्पूर्णपण्डितस्य स्यात् गर्वभाजः अपि वादिनः मतिः सिद्धसेनगणेः इव आयतौ हितकरी स्यात् ।
शब्दार्थ:-सम्पूर्णपण्डितस्य पूर्ण विद्वान् की, गर्वभाजोऽपि अहंकार को सेवन करने वाले की, वादिनः= बहस करने वाले की, मतिः बुद्धि, सिद्धसेनगणेः इव= सिद्धसेन नामक गणि की तरह, आयतौ उत्तर समय में, हितकरी हित करने वाली, स्यात् = होवे ।
श्लोकार्थः-पूर्ण विद्वान् एवं अहंकार को धारण करने वाले वादी की बुद्धि सिद्धसेन नामक गणि की तरह उत्तरकाल में हित करने वाली होवे ।
संस्कृतानुवादः-सम्पूर्णपण्डितस्य गर्वभाजोऽपि वादिनः बुद्धिः सिद्धसेननामकगणेरिव उत्तरकाले कल्याणकरी स्यादिति ।। ८५ ।।
(
८६ )