________________
* लोभी *
[ ८४ ] अर्थलुब्धः पूर्णकार्यो, विश्वस्तं प्राणिनं कुधीः । विभागिनं निहन्त्येव, चाणक्य इव पर्वतम् ॥ ८४ ॥
पदच्छेदः-अर्थलुब्धः पूर्णकार्यः विश्वस्तं प्राणिनं कुधीः विभागिनं निहन्ति एव चाणक्यः पर्वतम् इव ।
अन्वयः-चाणक्यः पर्वतम् इव अर्थलुब्धः पूर्णकार्यः कुधीः विश्वस्तं विभागिनं प्राणिनं निहन्ति एव ।
शब्दार्थः-चाणक्यः चारणक्य, पर्वतम् इव= पर्वत की तरह, अर्थलुब्धः अर्थ का लोभी, पूर्णकार्य:- जिसका कार्य पूर्ण हो चुका है, कुधीः=कुत्सित बुद्धिवाला मनुष्य, विश्वस्तं विश्वासी, विभागिनम् =भागीदार को, प्राणिनं= मानव को, निहन्त्येव मारता ही है ।
श्लोकार्थः-कुत्सित बुद्धि वाला, अर्थलोभी और जिसका कार्य पूर्ण हो चुका है ऐसा व्यक्ति अपने विश्वासी भागीदार को भी मार देता है जैसे चाणक्य ने पर्वत को मारा।
संस्कृतानुवादः-चाणक्यः पर्वतमिवार्थलुब्धः पूर्णकार्यः कुधीः मानवः विश्वस्तं विभागिनं प्राणिनं निहन्त्येव ॥ ८४ ।।
( ८५ )