________________
* धर्मस्त्राता *
[ ६६ ] त्राताऽत्र न परत्रापि, सुतादिरपि पिण्डदः । विना धर्म यथा तातं, प्रत्यभून्न महेश्वरः ॥ ६६ ॥
पदच्छेदः-त्राता अत्र न परत्रापि सुतादिः अपि पिण्डदः विना धर्म यथा तातं प्रति अभूत् न महेश्वरः ।
अन्वयः-धर्म विना पिण्डदः सुतादिः अपि अत्र परत्र न त्राता यथा तातं प्रति महेश्वरः न अभूत् ।
शब्दार्थः-धर्म विना=धर्म के सिवाय, पिण्डं ददातीति पिण्डदः पिण्डदान करने वाला, सुतादिरपि=पुत्रादि भी, अत्र=इस लोक में, परत्रापि परलोक में भी, न त्राता रक्षा करने वाला नहीं है। यथा=जैसे, तातं प्रति= पिता के प्रति, महेश्वरः महेश्वर, न=नहीं, अमूत्= हुआ।
' श्लोकार्थः-धर्म के सिवाय पिण्ड देने वाले पुत्रादि भी इस लोक में तथा परलोक में रक्षा करने वाले नहीं होते हैं। जैसे अपने पूज्य पिता के प्रति महेश्वर नहीं हुआ ।
संस्कृतानुवादः-धर्म विना पिण्डदः सुसादिरपि प्रत्र परलोके च त्राता नाभवत् । यथा महेश्वरः स्वीय तातं प्रति रक्षको नाभूत् ।। ६६ ।।
(
७०
)