Book Title: Dharmopadesh Shloka
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ * हिंसा * [ ७८ ] हिंसां परस्य जीवस्य, मनसाऽपि विचिन्तयन । निहन्यते स देवेनाऽकस्मादपि शृगालवत् ॥७॥ पदच्छेदः-हिंसां परस्य जीवस्य मनसा अपि विचिन्तयन् निहन्यते सः देवेन अकस्माद् अपि शृगालवत् । अन्वयः-मनसा अपि परस्य जीवस्य हिंसां विचिन्तयन् शृगालवत् सः अकस्माद् अपि देवेन निहन्यते । शब्दार्थः-परस्य पराये, जीवस्य प्राणी की, मनसा अपि=मन से भी, हिंसां -हिंसा (वध), विचिन्तयन् = विचारते हुए, शृगालवत् =सियार की तरह, सः वह, अकस्माद् अपि=अचानक, देवेन=भाग्य के द्वारा, निहन्यते = मारा जाता है। श्लोकार्थः-मन से भी दूसरे प्राणी की हिंसा को सोचते हुए सियार की तरह व्यक्ति अचानक भाग्य के द्वारा मारा जाता है। संस्कृतानुवादः-मनसाऽपि परस्य जीवस्य वधं चिन्तयन् शृगालवद् सः अकस्मादपि देवेन निहन्यते ।। ७८ ।। ( ७६ )

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144