________________
* हिंसा *
[ ७८ ] हिंसां परस्य जीवस्य, मनसाऽपि विचिन्तयन । निहन्यते स देवेनाऽकस्मादपि शृगालवत् ॥७॥
पदच्छेदः-हिंसां परस्य जीवस्य मनसा अपि विचिन्तयन् निहन्यते सः देवेन अकस्माद् अपि शृगालवत् ।
अन्वयः-मनसा अपि परस्य जीवस्य हिंसां विचिन्तयन् शृगालवत् सः अकस्माद् अपि देवेन निहन्यते ।
शब्दार्थः-परस्य पराये, जीवस्य प्राणी की, मनसा अपि=मन से भी, हिंसां -हिंसा (वध), विचिन्तयन् = विचारते हुए, शृगालवत् =सियार की तरह, सः वह, अकस्माद् अपि=अचानक, देवेन=भाग्य के द्वारा, निहन्यते = मारा जाता है।
श्लोकार्थः-मन से भी दूसरे प्राणी की हिंसा को सोचते हुए सियार की तरह व्यक्ति अचानक भाग्य के द्वारा मारा जाता है।
संस्कृतानुवादः-मनसाऽपि परस्य जीवस्य वधं चिन्तयन् शृगालवद् सः अकस्मादपि देवेन निहन्यते ।। ७८ ।।
( ७६ )