________________
* निकाचितकर्म *
[ ७७ ] अपि यत्नशतै ति, क्षयं कर्म निकाचितम् । यथा श्रेणिकभूपेन, नरकायुरुपाजितम् ।। ७७ ॥
पदच्छेदः-अपि यत्नशतैः न एति क्षयं कर्म निकाचितम्, यथा श्रेणिकभूपेन नरकायुः उपार्जितम् ।
अन्वयः-यत्नशतैः अपि निकाचितम् कर्म क्षयं न एति यथा श्रेणिकभूपेन नरकायुः उपार्जितम् ।
शब्दार्थः-यत्नशतैः सैकड़ों प्रयत्नों से, अपि=भी, निकाचितम् = निकाचित, कर्म कर्म, क्षयं नाश, नैति= नहीं होता है। यथा जैसे, श्रेरिणकभूपेन=श्रेणिक राजा के द्वारा, नरकायुः नरक का आयु, उपाजितम् = उपार्जित किया।
श्लोकार्थः-सैकड़ों प्रयत्न करने पर भी निकाचित कर्म का नाश नहीं होता है। जैसे श्रेणिक राजा द्वारा उपाजित नरकायुष्य ।
संस्कृतानुवादः-प्रयत्नशतैरपि निकाचितं कर्म नाशं न गच्छति । यथा राज्ञा श्रेणिकेन नरकायुरुपाजितम् ॥ ७७ ।।
( ७८ )