________________
[ ६२ ]
न स्याद् धर्माय योग्योऽतिलोभाकुलितमानसः । हितैषी तं त्यजेत् तेनान्यथा दुःखी कपिर्यथा ॥ ६२ ॥
पदच्छेदः - न स्याद् धर्माय योग्य: अतिलोभाकुलितमानसः । हितैषी तं त्यजेत् तेन अन्यथा दुःखी कपिः
यथा ।
अन्वयः - अतिलोभाकुलितमानसः जनः धर्माय योग्यः न स्यात् तेन हितैषी तं त्यजेत् श्रन्यथा यथा कपिः दुःखी ।
शब्दार्थः - अतिलोभेन प्राकुलितं मानसं यस्य सः अतिलोभाकुलितमानस: = प्रति लोभ से दुःखी मन वाला, धर्माय धर्माचरण के लिए, योग्यः = लायक, न स्यात् = नहीं होवे । तेन उस कारण से, हितैषी हित चाहने वाला, तं = लोभ को, त्यजेत् = छोड़े । अन्यथा नहीं तो, यथा = जैसे, कपिः – बन्दर, दुःखी श्रभवत् = दुःखी हुआ ।
-
श्लोकार्थ :- अत्यन्त लोभ से व्यग्रमन वाला व्यक्ति धर्माचरण करने के योग्य नहीं होता है । इस कारण से अपना हित चाहने वाला व्यक्ति उस लोभ को छोड़े । अन्यथा उसे बन्दर के समान दुःखी होना पड़ेगा ।
-
संस्कृतानुवादः - प्रतिलोभाकुलितमानसो मानवः धर्माचरणाय योग्यो न भवति, तेन हिताकाङ्क्षी जनः तं लोभं परित्यजेत्, अन्यथा यथा कपिः दुःखी अभूत् ।। ६२ ।।
( ६३
;