________________
" [ ५३ ] धर्मादेव विलीयेत, जरा-मरण-जन्मभीः । अपि यत्नशतैर्नान्यैरिभ्यस्येव यमाचितुः ॥ ५३ ॥
पदच्छेदः-धर्मात् एव विलीयेत जरा-मरण-जन्मभी:, अपि यत्नशतः न अन्यैः इभ्यस्य इव यमाचितुः ।
अन्वयः-जरामरणजन्मभीः धर्मात् इव विलीयेत यमाचितुः इभ्यस्य इव अन्यैः यत्नशतैः अपि न ।
शब्दार्थः-जरामरणजन्मभीः वृद्धावस्था-बुढ़ापा मृत्युमरण और जन्म का भय, धर्मात् धर्म से ही, विलीयेत= नष्ट होवे । यमाचितुः=यम की पूजा करने वाले, इभ्यस्येव इभ्य की तरह, अन्यैः दूसरे, यत्नशतैः सैकड़ों प्रयत्नों से, न नहीं ।
श्लोकार्थः-वृद्धावस्था-बुढ़ापा, मृत्यु-मरण और जन्म का भय धर्म से ही नष्ट होता है। यम की अर्चना करने वाले इभ्य की तरह दूसरे सैकड़ों उपायों-प्रयत्नों से भी जरा, मरण और जन्म का भय दूर नहीं होता है ।
संस्कृतानुवादः-जरा-मरण-जन्मभीः धर्मादेव नाशं प्राप्नोति । यमाचितुः इभ्यस्येवान्यैः यत्नशतैरपि जरामरण-जन्मस्य भयं दूरं न गच्छति ।। ५३ ।।
(
५४
)