________________
[ १५ ] पञ्चेन्द्रियवधाधुग्र-क्रूरकर्मकरोऽपि सन् । तपः प्रभावात् सुदृढ-प्रहारीव शिवं व्रजेत् ॥ १५ ॥
पदच्छेदः-पञ्चेन्द्रियवधाधुग्र-क्रूरकर्मकरः अपि सन् तपः प्रभावात् सुदृढ-प्रहारी इव शिवं व्रजेत् ।
अन्वयः-पञ्चेन्द्रियवधाधुग्र - क्रूरकर्मकरः अपि सन् (मानवः) तपः प्रभावात् सुदृढ-प्रहारी इव शिवं व्रजेत् । ___ शब्दार्थः-पञ्चेन्द्रियाणां वधः आदि अस्येति पञ्चेन्द्रियवधादि यत् उग्रं क्रूरं च कर्म करोतीति पञ्चेन्द्रियवधाधुग्रक्रूरकर्मकरः पञ्चेन्द्रियादि जीवों का वधादि उग्र और क्रूर कर्म करने वाला भी (मानव) तपसां प्रभावस्तस्मात्, तपःप्रभावात्=तप के प्रभाव से, सुदृढप्रहारीरिव=सुदृढ़प्रहारी की तरह, शिवं मोक्ष को, व्रजेत् =जावे।
श्लोकार्थः-पंचेन्द्रिय जीवों के वधादि रूप उग्र और क्रूर कर्म करने वाला प्राणी भी तप के प्रभाव से सुदृढ़प्रहारी की तरह मोक्ष को साधे ।
___ संस्कृतानुवादः-पञ्चेन्द्रियजीवानां वधादिउग्रक्रूरकर्मकरोऽपि सन् मानवः तपसां प्रभावात् सुदृढप्रहारीव मोक्षं गच्छेत् ।। १५ ।।
( १६ )