________________
[ २६ ] दद्याद् भागवती-भक्तिः, पदवीं परमेष्ठिनः । एकाऽपि भावतः क्लुप्ता, कूणिक्षोणिपतेरिव ॥ २६ ॥
पदच्छेदः-दद्याद् भागवती भक्तिः पदवीं परमेष्ठिनः एका अपि भावतः क्लुप्ता कूरिणक्षोणिपतेः इव ।
अन्वयः-कूणिक्षोणिपतेः इव एका अपि भावतः भागवती भक्तिः परमेष्ठिनः पदवीं दद्यात् ।।
शब्दार्थः-कूरिपक्षोरिणपतेः इव कूणिराजा की तरह, एका अपि=एक भी, भावतः=भाव से, क्लुप्ता की गयी, भागवती भगवान सम्बन्धी, भक्तिः पूज्यों के प्रति अनुराग, परमेष्ठिनः=परमेष्ठी की, पदवी-पदवी को, दद्यात् =देवे ।
श्लोकार्थः-कूणिराजा की तरह भाव से की गयी एक भी भागवती-भक्ति परमेष्ठिपद प्रदान करे ।
संस्कृतानुवादः-कूणिक्षोणिपतेरिव एकापि भावतः रचिता भागवती-भक्तिः परमेष्ठिनः पदं दद्यात् ॥२६ ॥