________________
* अन्तरायः * .
[ २८ ] सुखाभिलाषी कस्यापि, न कुर्यादन्तरायकम् । दुर्विपाकस्तदुदयो, ढण्ढणाङ्गजवद् भवेत् ॥ २८ ॥
पदच्छेदः-सुखाभिलाषी कस्य अपि न कुर्यात् अन्तरायकम् दुर्विपाकः तदुदयः ढण्ढणाङ्गजवद् भवेत् ।
अन्वयः-सुखाभिलाषी कस्य अपि अन्तरायकम् न कुर्यात् दुर्विपाकः तदुदयः ढण्ढणाङ्गजवद् भवेत् । ___शब्दार्थः-सुखाभिलाषी=सुख चाहने वाला, कस्य= किसी को, अपि = भी, अन्तरायकम् - अन्तराय, विघ्न, न नहीं, कुर्यात् करे। दुर्विपाकः दुष्टपरिणामवाला, तदुदयः=उसका उदय, ढण्ढरणाङ्गजवद्... ढण्ढरणपुत्र की तरह, भवेत् =होवे ।
श्लोकार्थः-सुख चाहने वाला मानव किसी को भी अन्तराय (विघ्न) न करे। दुष्टपरिणाम और उसका उदय ढण्ढणपुत्र की तरह होवे ।
संस्कृतानुवादः-सुखाभिलाषी मानवः कस्यापि अन्तरायकार्य न कुर्यात् । यतो हि दुर्विपाकस्तदुदयः ढण्ढणपुत्र इव भवेत् ।। २८ ।
( २६ )