________________
* धर्मोपदेशः *
[ ४२ ] धर्मोपदेशो दातव्यः, सुधिया बोधहेतवे । जितशत्रुक्षितिपति - यथाऽमात्यसुबुद्धिना ॥ ४२ ॥
पदच्छेदः-धर्मोपदेशः दातव्यः सुधिया बोधहेतवे जितशत्रुक्षितिपतिः यथा अमात्यसुबुद्धिना।
अन्वयः-सुधिया बोधहेतवे धर्मोपदेशः दातव्यः यथा अमात्यसुबुद्धिना जितशत्रुक्षितिपतिः । .
शब्दार्थः-सुधिया बुद्धिमान् के द्वारा, बोधहेतवे= बोध देने के लिए, धर्मोपदेशः धर्म का उपदेश, दातव्यःदेना चाहिए; यथा जैसे, अमात्यसुबुद्धिना=मन्त्री सुबुद्धि के द्वारा, जितशत्रुक्षितिपतिः=जितशत्रु नामक राजा।
श्लोकार्थः-बुद्धिमान् को चाहिए कि वह ज्ञान देने के लिए धर्मोपदेश दे; जैसे अमात्य सुबुद्धि के द्वारा राजा जितशत्रु को धर्मोपदेश दिया गया था।
संस्कृतानुवादः-बुद्धिमता बोधहेतवे धर्मोपदेशः प्रदातव्यः । यथा सचिवेन सुबुद्धिना जितशत्रुर्न पतिरुपदिष्टः ॥ ४२ ॥
( ४३ )