________________
* भक्तिः *
[ २५ ] अर्हच्चत्यादिभक्त्यर्थं, जीवः कष्टान्यपि क्षमेत् । अष्टापदार्थ सगरचक्रिणस्तनया इव ॥२५॥
पदच्छेदः-अर्हत् चैत्यादि भक्त्यर्थम् जीवः कष्टानि अपि क्षमेत् सगरचक्रिणः तनयाः अष्टापदार्थ इव।
अन्वयः-जीवः अर्हच्चैत्यादिभक्त्यर्थम् कष्टानि अपि क्षमेत् सगरचक्रिणः तनयाः अष्टापदार्थम् इव ।। __शब्दार्थः-अर्हच्चैत्यादि भक्त्यर्थम् =जिनेन्द्र भगवान के मन्दिरादि बनवाने की भक्ति के लिए, जीवः प्राणी, कष्टानि दुःखों को, क्षमेत् सहन करे, सगरचक्रिणः= सगरचक्रो के, तनयाः पुत्र, अष्टापदार्थम् =अष्टापदतीर्थ के लिए, इव तरह ।
श्लोकार्थः-प्राणी जिनेन्द्र भगवान के चैत्यादि-निर्माण हेतु अनेक दुःखों को भी सहन करे। जैसे सगरचक्री के पुत्रों ने अष्टापदतीर्थ के लिए कष्ट सहन किये थे।
संस्कृतानुवादः-देहधारी जीवः अर्हच्चैत्यादिनिर्माणस्य भक्त्यर्थं दुःखानि अपि क्षमेत् । यथा सगरचक्रिणः पुत्राः अष्टापदार्थ कष्टानि से हिरे ॥ २५ ।।
( . २६ )