________________
योग-विवरण
१३७ સ્તોત્રકાર સૂરિજીએ અપૂર્વ રીયના ઉપમાન વડે આ વસ્તુને અહીં અતિ સુંદર રીતે રજૂ કરી છે અને પિતાની અજબ પ્રતિભા પરિચય આપે છે.
[१७]
સૂલ શ્લોક नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमासि मुनीन्द्र ! लोके ॥१७॥
અન્વય मुनीन्द्र ! (त्वम् ) कदाचित् अस्तम् न उपयासि न राहुगम्यः असि सहसा जगन्ति युगपत् स्पष्टीकरोषि न अम्मोधरोदरनिरुद्धमहाप्रभावः (अतः) लोके सूर्यातिशायी महिमा असि।
શબ્દાર્થ मुनीन्द्र !- भुनीश्वर! (त्वम्-तभे.) कदाचित्-४ी. पण, अस्तं न उपयासि-मत पामता नथी.. न राहुगम्य असि-राहुबडे अहाता नथी.