________________
पंचांग-विवरण -
१७१ [२७]
સૂલ શ્લોક को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं संश्रितो निरवकाशतया मुनीश!। दौपैरुपाचविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥
અન્વય मुनीश! यदि नाम निरवकाशतया अशेषैः गुणैः संश्रितः अत्र का विस्मयः उपासविविधाश्रयजातगर्वैः दोषैः कदाचित् अपि स्वप्नान्तरे अपि न ईक्षितः असि (अत्रापि को विस्मयः१)।
शहाथ मुनीश-डे भुनीश्वर! यदि नाम भने अभागे छ है.
यदि थी मार भने नाम थी मामत्रानो माट थाय छे. भा भने यह साथे भाववाथी 'अस्माभिरंजीकृतोऽयमर्थः। (शु. १.) 'अभने सभा बागेछ' मेवो म नाणे छे.
निरवकाशतया अन्य स्थणे माश्रयन भगवान अरहो.