________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः ॥३०५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
tas very fकं मणप्पयोगपरिणया वइप्पयोगप० कायप्पयोगप० ?, गोयमा ! मणप्पयोगपरिणया वा एवं एक्कगसंयोगो दुयासंयोगो तियासंयोगो भाणियन्वो, जड़ मणप्पयोगपरि० किं सचमणप्पयोगपरिणया वा ४१, गोयमा! सचमणपयोगपरिणया वा जाव असचा मोसमणप्पयोगपरिणया वा ४, अहवा एगे सच्चमणप्पयोग परिणए दो मोसमणपयोग परिणया वा, एवं दुयासंयोगो तियासयोगो भाणियव्वो, एत्थवि तहेव जाव अहवा एगे तंस - संठाणपरिणए वा एगे चउरंसठाणपरिणए वा एगे आययसंठाणपरिणए वा ॥ चत्तारि भंते! दव्वा किं पओगपरिणया ३१, गोयमा पयोगपरिणया वा मीसापरिणा वा वीससापरिणया वा. अहवा एगे पओगपरिणए तिन्नि मीसापरिणया १ अहवा एगे पओगपरिणए तिन्नि बीमसापरिणया २ अहवा दो पयोगपरिणया दो मीसापरिणया ३ अहवा दो पयोगपरिणया दो वीसमापरिणया ४ अहवा तिन्नि पओगपरिणया एगे मीससापरिणए ५ अहवा तिन्नि पओगपरिणया एंगे बीससापरिणए ६ अहवा एगे मीससापरिणए तिन्नि बीसमापरिणया ७ अहवा दो मीसापरिणया दो वीससापरिणया ८ अहवा तिन्नि मीसापरिणया एगे बीससापरिणए ९ अहवा एगे पओगपरिणए एगे मीसापरिणए दो वीससापरिणया १ अहवा एगे पयोगपरिणए दो मीसापरिणया एगे बीससापरिणए २ अहवा दो पयोगपरिणया एगे मीसापरिणए एगे बीससापरिणए ३ |
[प्र० ] जो ते श्रणे द्रव्यो प्रयोगपरिणत होय तो शुं मनः प्रयोगपरिणत होय; वचनप्रयोगपरिणत होय के कायप्रयोग परिणत होय ? [अ०] हे गौतम ! ते मनःप्रयोगपरिणत पण होय. ए प्रमाणे एकसंयोग, द्विकसंयोग अने त्रिकसंयोग कहेवो. [प्र०] जो ते
For Private and Personal Use Only
८ शतके
उद्देशः १ ६०५ ॥