Book Title: Bhagvati Sutram Part 03
Author(s): Sudharmaswami,
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का
९ शतके * उद्देश
॥७५५॥
★ उत्पन्न करी शके.'
का असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सवणयाए व्याख्या
| केवलं बोहिं बुज्झेज्जा केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएज्जा केवलं बंभचेरवासं आवसेज्जा केवलेणं प्रज्ञप्तिः
संजमेण संजमेजा केवलेण संवरेणं संवरेजा केवलं आमिणिबोहियनाणं उप्पाडेजा जाव केवलं मणपज्जवनाणं ॥७५५॥
का उप्पाडेजा केवलनाणं उप्पाडेजा?, गोयमा! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलि
पन्नत्तं धम्म लभेजा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए अत्थेगतिए केवलं बोहिं | बुज्झेजा अत्थेगतिए केवलं बोहिं णो बुज्झज्जा अत्थेगतिए केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएज्जा PI अत्थेगतिए जाव नो पव्वएजा अत्थेगतिए केवलं बंभचेरवामं आवसेज्जा अत्थेगतिए केवलं बंभचेरवासं नो आ
वसेजा अत्थेगतिए केवलेणं संजमेणं संजमेजा अत्थेगतिए केवलेणं संजमेणं नो संजमेज्जा एवं संवरेणवि, अत्थेगतिए केवलं आभिणिबोहियनाणं उप्पाडेजा अत्थेगतिए जाव नो उप्पाडेजा, एवं जाव मणपज्जवनाणं, अ| त्थंगतिए केदलनाणं उप्पाडेजा अत्थेगतिए केवलनाणं नो उप्पाडेजा। से केणटेणं भंते ! एवं वुच्चइ असोचाणं
तं चेव जाव अत्यंगतिए केवलनाणं नो उप्पाडेजा, गोयमा ! जस्म णं नाणावरणिज्जाणं कम्माणं खओवसमे दानो कडे भवइ १ जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ २ जस्स णं धम्मंतराइयाणं
कम्माणं खओवसमे नो कडे भवइ ३ एवं चरित्तावरणिज्जाणं ४ जयणावरणिज्जाणं ५ अज्झवसाणावरणिज्जाणं
ANNA
For Private and Personal Use Only

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212