________________
बालशिक्षाव्याकरणस्याकाराद्यनुक्रमेण
सूत्रसूचिः।
क्रमाङ्काः
सूत्राणि
पृष्ठाङ्काः | क्रमाङ्काः सूत्राणि
पृष्ठाङ्काः
१ प्रकर्मकश्च । २ प्रकि सकोऽपि । ३ अकुत्सारोरः। ४ अञ्चेत् । ५ प्रक्षतेर्वा । ६ प्रगुणे न लोपः। ७ प्रगुरणे सन्ध्यक्षरे सम्प्रसारणम् । ६७ ८ अगुरणे स्वरे वा। ६ अघुटि वा शब्दस्योत्वम् । १० अधुट्स्व रे अनवर्णादूट् । ३० ११ अधुस्वरे वाहेशिब्दस्य। ३० १२ अञ्चेः पूजायामिडिष्यते
नलोपाभावश्च । १३ अञ्चेरनचीनऽनुषङ्गलोपो
ऽलोपश्च । १४ प्रणश्च । १५ प्रण चरणौ श्वेरन् । १६ अत एव वर्जनादिदनुबन्धानां
धातूनां नास्ति। १७ प्रतीते निष्ठावन्सुकानौ च। १८ प्रतो वृतादि। १६ प्रदूरे एनोऽपञ्चम्याः । २० अननुज्ञाश्च विज्ञ यः।
२१ अनुपरिभ्यां च क्रीडः । २२ मनोरकर्मकः। २३ अनोस्तपेरिति । २४ अनोस्तु न स्यात् । २५ प्रन्तिक-बाढयोर्नेदसाधौ।। २६ अन्त्यस्वरादिलोपे। १०३ २७ प्रन्यद् । २८ प्रन्येषां नेत्वमभ्यासलोपश्च । १०० २६ अपस्किर।
१०० ३० अपाच्चतुष्पाच्छकुनिषु हृष्टभक्ष्य
निवासार्थेषु किरतेः सुडागमः । १०१ ३१ अभुवः।
६७ ३२ प्रवादगिर् । ३३ अव्ययकारकाभ्यामेवायं विधिः।
१२,१४ ३४ प्रशनायोदन्यधनाया बुभुक्षा
पिपासाकांक्षासु निपाता रूढाः।१०१ ३५ प्रशिष्टाचार संप्रदानेऽपि। ३४ ३६ असार्वधातुके वा। ६४,८५ ३७ अस्तेश्च भूः ।
९७ ३८ अस्माकं पापनाशनः । २३ | ३९ अस्य संहितौ शन्त्रारणौ च। ४४
१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org