Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 188
________________ इवर्णादश्चिश्रिडीङ्गीङः । इवर्णावयोर्लोपः खरे प्रत्यये २|६|४४ ये च । इवर्णो यमसवर्णे न च परो लोप्यः । ११२१८ इसुदोषां घोषवति रः । इकारान्तात्सिः । ईकारे स्त्रीकृतेऽलोप्यः । ईयो । ईड्जनोः सध्वे च । ई तस्यासः । ईदूतोरिव खरे । ईदूत्याख्यौ नदी । ईप्सितं च रक्षार्थानाम् । तुहि । ईशः से 1 ईषदुः सुषु कृच्छ्राकृच्छ्रार्येषु खल् । ईषिश्रन्थ्यासिवन्दिविदि कारितान्तेभ्यो युः । कारलोपो वो । उकाराच्च । उणादयो भूतेऽपि । उतोऽयुरुणुस्नुक्षुक्ष्नुवः । उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके । उत्वं मात् । उदङ् उदीचिः । sa | कातन्त्र सूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । ३/७/१४ उपपीडरुधकर्षश्च । उपमानादाचारे । उपमाने वतिः । उदनुबन्धपूक्लिशां क्तित्व । उदि श्रपुवोः । उन्देर्मनि । उन्नयोर्गिरः । ४ Jain Education International २३५९ भात् खलघञोः । २|१|४८ उपसर्गे त्यांतो डः । २|४|५१ उपसर्गे दः किः । २२५६ २१११९ २४१९ उपसर्गादसुदुर्भ्यां लभेः प्रागू २/२/५४ उपसर्गेऽदेः । ३७/५ उपसर्गे रुवः । ४ । ४ । ६ २।६।१० ३।७४ ३।४।३६ ३ | ४ | ३५ ४|४|६७ ३।७।१५ ४।१।२५ ४/२/५२ ४/५/७० ४|५|४२ ४/५/७ ४।२।१८ ४/५/६५ ४।१।२७ ३|४|४४ १/५/७ ४।३।४६ ३/५/४३ २।६।४६ वर्णस्य जांन्तः स्थापवर्गपरस्यावर्णे । ३।३।२७ ४।२।३७ उपसयी काल्या प्रजने । उपात् क आश्रये । उपात् प्रशंसायाम् । उभयेषामीकारो व्यञ्जनादावदः । उमकारयोर्मध्ये । उरोविहायसोरुरविहौ च । उरोष्ठ्योपधस्य च । ४/५/१०२ उवर्णस्त्वोत्वमापाद्यः । २५ ४।६।३४ ३।२।७ २।६।१२ ४/५/८५ उवर्णादावश्यके । उवर्णान्ताच्च । ३/७/३२ उवर्णे ओ । १।२।३ उशनः पुरुदंशोऽनेहसां सावनन्तः । २।२।२२ उषविदजागृभ्यो वा । ३।२।२० ऊर्णोतेर्गुणः । ३।६।८४ ऊर्ध्वे श्रुषिपुरोः । २।३।४१ ऊष्माणः शषसहाः । २२५१ ऋकारे च । ४/५/१०० ऋच्छ ऋतः । ४।६।८४ ऋत इदन्तश्चिचेक्रीयितयिन् ४|५|२२ आयिषु । ४|१|६३ ऋतश्च संयोगादेः । ४।५।१९ ऋतोऽवृवृञः For Private & Personal Use Only ३।६।८५ ४।६।२८ १।१।१५ ३।३।२० ३।६।२७ ३।४।७२ ३।६।१५ ३।७११६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208