Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
इवर्णादश्चिश्रिडीङ्गीङः । इवर्णावयोर्लोपः खरे प्रत्यये
२|६|४४
ये च । इवर्णो यमसवर्णे न च परो लोप्यः । ११२१८
इसुदोषां घोषवति रः ।
इकारान्तात्सिः ।
ईकारे स्त्रीकृतेऽलोप्यः । ईयो ।
ईड्जनोः सध्वे च ।
ई तस्यासः । ईदूतोरिव खरे । ईदूत्याख्यौ नदी । ईप्सितं च रक्षार्थानाम् ।
तुहि । ईशः से
1
ईषदुः सुषु कृच्छ्राकृच्छ्रार्येषु खल् ।
ईषिश्रन्थ्यासिवन्दिविदि
कारितान्तेभ्यो युः ।
कारलोपो वो ।
उकाराच्च ।
उणादयो भूतेऽपि ।
उतोऽयुरुणुस्नुक्षुक्ष्नुवः । उतो वृद्धिर्व्यञ्जनादौ गुणिनि सार्वधातुके ।
उत्वं मात् । उदङ् उदीचिः ।
sa |
कातन्त्र सूत्रपाठस्याकाराद्यनुक्रमेण सूचिः ।
३/७/१४ उपपीडरुधकर्षश्च ।
उपमानादाचारे । उपमाने वतिः ।
उदनुबन्धपूक्लिशां क्तित्व ।
उदि श्रपुवोः ।
उन्देर्मनि । उन्नयोर्गिरः ।
४ Jain Education International
२३५९ भात् खलघञोः । २|१|४८ उपसर्गे त्यांतो डः ।
२|४|५१ उपसर्गे दः किः ।
२२५६
२१११९
२४१९
उपसर्गादसुदुर्भ्यां लभेः प्रागू
२/२/५४ उपसर्गेऽदेः ।
३७/५ उपसर्गे रुवः ।
४ । ४ । ६
२।६।१०
३।७४
३।४।३६
३ | ४ | ३५
४|४|६७
३।७।१५
४।१।२५
४/२/५२
४/५/७०
४|५|४२
४/५/७
४।२।१८
४/५/६५
४।१।२७
३|४|४४
१/५/७
४।३।४६
३/५/४३
२।६।४६
वर्णस्य जांन्तः स्थापवर्गपरस्यावर्णे । ३।३।२७
४।२।३७
उपसयी काल्या प्रजने ।
उपात् क आश्रये ।
उपात् प्रशंसायाम् ।
उभयेषामीकारो व्यञ्जनादावदः ।
उमकारयोर्मध्ये ।
उरोविहायसोरुरविहौ च । उरोष्ठ्योपधस्य च ।
४/५/१०२ उवर्णस्त्वोत्वमापाद्यः ।
२५
४।६।३४
३।२।७
२।६।१२
४/५/८५ उवर्णादावश्यके ।
उवर्णान्ताच्च ।
३/७/३२
उवर्णे ओ ।
१।२।३
उशनः पुरुदंशोऽनेहसां सावनन्तः । २।२।२२ उषविदजागृभ्यो वा ।
३।२।२०
ऊर्णोतेर्गुणः ।
३।६।८४ ऊर्ध्वे श्रुषिपुरोः ।
२।३।४१ ऊष्माणः शषसहाः ।
२२५१ ऋकारे च ।
४/५/१०० ऋच्छ ऋतः ।
४।६।८४ ऋत इदन्तश्चिचेक्रीयितयिन्
४|५|२२ आयिषु ।
४|१|६३ ऋतश्च संयोगादेः । ४।५।१९ ऋतोऽवृवृञः
For Private & Personal Use Only
३।६।८५
४।६।२८
१।१।१५
३।३।२०
३।६।२७
३।४।७२
३।६।१५
३।७११६
www.jainelibrary.org

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208