Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 191
________________ ३।४।२ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। किब् भ्राजिऋधुवीभासाम् । ४।४।५७ गुप्तिकिझ्यः सन् । ३।२।२ क्षिपरटवदवादिदेविभ्यो वुण् च। ४।४।२७ गुरोश्च निष्ठासेटः । ४।५।८१ क्षुधिवसोश्च । ४।६।८७ गेहे त्वक् । ४।२।६० क्षुभिवाहिस्वनिध्वनिफणिकषिघुषां क्ते गोचरसंचरवव्रजव्यजक्रमापण. नेड् मन्थभृशमनस्तमोऽनायास निगमाश्च । ४/५/९७ ___ कृच्छ्राविशब्दनेषु । ४।६।९३ गोरौ धुटि। २।२।३३ क्षुश्रुभ्यां वौ। ४।५।११ गोश्च । २।१।५९ क्षेमप्रियमद्रेष्वण च। ४।३।४२ गोहेरूदुपधायाः। ३।४।६३ क्षेर्दीवः । ४।१।४० ग्रहगुहोः सनि । ३।७३१ क्षेर्दीधीत् । ४।६।१०६ ग्रहश्च । ४१५/२३ श्रुषिपचां मकवाः। ४।६।१११ ग्रहादेगिन् । ४।२।५० खश्चात्मने । ४।३।८० ग्रहिज्यावयिव्यधिवष्टिव्यचिपच्छिगत्यर्थकर्मणि द्वितीयाचतुर्थ्यो वश्चिभ्रस्जीनामगुणे। चेष्टायामनध्वनि । २१४।२४ प्रहिखपिप्रच्छां सनि । ३।४।९ गत्यर्थाकर्मकश्लिषशीस्थासवसजन आहेर्वा । ४।२।५९ रुहजीर्यतिभ्यश्च । ४।६।४९ ग्रहोऽपिप्रतिभ्यां वा । ४।२।२६ गमश्च । ४।५।५२ गमस्त च । ४।४।४९ ग्लाम्लास्थाक्षिपचिपरिमृजां स्नुः। ४।४।१९ गमहनजनखनघसामुपधायाः घालोबलः। ४|११८३ _स्वरादावनण्यगुणे। ३।६।४३ घजीन्धेः । ४।१६४ गमहनविदविशदृशां वा। ४।६।७७ घडधमेभ्यस्तथो?ऽधः । ३८/३ गमिष्यमां छः। ३।६।६९ घुटि च । २।१।६७ गर्गयस्कविदादीनां च । २।४।६ घुटि चासंबुद्धौ । २।२।१७ गष्टक् । ४।३।९ घुटि त्वै। २।२।२४ गस्थकः । ४।२।६२ घोषवति लोपम् । १।५।११ गिरतेश्चक्रीयिते। ३।६।९८ घोषवत्स्वरपरः । ११५.१३ गिलेऽगिलस्य । ४।१।२४ घोषवत्त्योश्च कृति । ४।६।८० गुणश्चक्रीयिते । ३।३।२८ घोषवन्तोऽन्ये । १।१।१२ गुणी क्त्वा सेड् अरुदादिक्षुधकुश- ध्यण्यावश्यके । ४१६५९ ___ क्लिशगुधमृडमृदवदवसग्रहाम् । ४।१।९ घ्राध्मोरी । ३।४।७७ गुणोऽतिसंयोगायोः । ३।४।७५ घो जिघ्र । ३।६।७१ गुपूधूपविच्छिपणिपनेराय । ३।२।१५ ङणना हखोपधाः स्वरे द्विः।। १।४७ ४।३।४५ ग्लहोऽक्षेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208