Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 202
________________ ३९ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। वचोऽशब्दे । ४।६।६१ वा तृतीयासप्तम्योः । २।४।२ वणिजां च । ४।५।३० वा नपुंसके। २।२।३० वदवजरलन्तानाम् । ३६९ वा परोक्षायाम् । ३।४।८० वदेः खः प्रियवशयोः ४।३।३९ वा परोक्षायाम् । ३।४।९० वनतितनोत्यादिप्रतिषिद्धेटां धुटि . वा प्रस्त्यो मः। ४।६।११२ • पञ्चमोऽचातः । ४।१।५९ वाभ्यवाभ्याम् । ४।११४८ वन्चिस्रन्सिपन्सिभ्रन्सिकसिपतिपदि- . वा मः । . ४।११६१ .. स्कन्दामन्तो नी। ३।३।३० वाम्या २।२।२७ वमुवर्णः । १।२।९ वाम्नौ द्वित्वे । २।३।२ वमोश्च । ४।६।७४ वाम्शसोः । २।२।६२ वर्गप्रथमाः पदान्ताः खरघोषवत्सु वा रुष्यमत्वरसंघुषाखनाम् । ४।६।९८ - तृतीयान् । १।४।१ वा विरामे । २।३।६२ वर्गप्रथमेभ्यः शकारः खरयवरपरश्छ- वावे वर्षप्रतिबन्धे । ४।५।२८ कारं न वा। १।४।३ वासरूपोऽस्त्रियाम् । ४।२।८ वर्गाणां प्रथमद्वितीयाः शषसाश्चा वा खरे। ३।६।९९ घोषाः। १।१।११ वाहेाशब्दस्यौ । २।२।४८ वर्गे तद्वर्गपञ्चमं वा। १।४।१६ विंशत्यादेस्तमट् । २।६।२१ वर्गे वर्गान्तः।। २।४।४५ विक्रिय इन् कुत्सायाम् । ४।३।८७ वर्तमाना। ३।१।२४ विजेरिटि। ३।५।२८ वर्तमाने शन्तृडानशावप्रथमैकाधिक- .. विट् कमिगमिखनिसनिजनाम् । ४।३।६४ . रणामन्त्रितयोः। ४।४।२ विड्वनोरा । ४|११७० वर्षप्रमाण ऊलोपश्च वा। ४।६।१४ विदिक् तथा । २।५।१० वशेश्चक्रीयिते । ३१४।१८ विध्यादिषु सप्तमी च । ३।१।२० वसतिघसेः सात् । ३।७२९ विध्वरुस्तिलेषु तुदः । ४।३।३३ वहलिहाभ्रंलिहपरंतपेरंमदाश्च । ४।३।३८ विन्द्विच्छू च । ४।४।५२ वहश्च । ४।३।६१ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । वहे पञ्चम्यां भ्रंशेः । ४।३।६९ समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषःसच॥२।५।८ वह्यं करणे। ४।२।१६ विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । वा कृति रात्रेः। ४।१।२८ अध्यादेः सर्वनाम्नस्ते बहाश्चैव पराः वा छाशोः। ४३११७७ स्मृताः॥ २।६।२४ वा ज्वलादिदुनीभुवो णः। ४।२।५५ विभाषाने प्रथमपूर्वेषु । ४।६।६ वाणपसे। २।६।१ विभाष्येते पूर्वादेः । २।१२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208