Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
३९
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। वचोऽशब्दे । ४।६।६१ वा तृतीयासप्तम्योः ।
२।४।२ वणिजां च । ४।५।३० वा नपुंसके।
२।२।३० वदवजरलन्तानाम् । ३६९ वा परोक्षायाम् ।
३।४।८० वदेः खः प्रियवशयोः ४।३।३९ वा परोक्षायाम् ।
३।४।९० वनतितनोत्यादिप्रतिषिद्धेटां धुटि . वा प्रस्त्यो मः।
४।६।११२ • पञ्चमोऽचातः । ४।१।५९ वाभ्यवाभ्याम् ।
४।११४८ वन्चिस्रन्सिपन्सिभ्रन्सिकसिपतिपदि- . वा मः । .
४।११६१ .. स्कन्दामन्तो नी। ३।३।३० वाम्या
२।२।२७ वमुवर्णः । १।२।९ वाम्नौ द्वित्वे ।
२।३।२ वमोश्च । ४।६।७४ वाम्शसोः ।
२।२।६२ वर्गप्रथमाः पदान्ताः खरघोषवत्सु
वा रुष्यमत्वरसंघुषाखनाम् । ४।६।९८ - तृतीयान् । १।४।१ वा विरामे ।
२।३।६२ वर्गप्रथमेभ्यः शकारः खरयवरपरश्छ- वावे वर्षप्रतिबन्धे ।
४।५।२८ कारं न वा। १।४।३ वासरूपोऽस्त्रियाम् ।
४।२।८ वर्गाणां प्रथमद्वितीयाः शषसाश्चा
वा खरे।
३।६।९९ घोषाः। १।१।११ वाहेाशब्दस्यौ ।
२।२।४८ वर्गे तद्वर्गपञ्चमं वा। १।४।१६ विंशत्यादेस्तमट् ।
२।६।२१ वर्गे वर्गान्तः।।
२।४।४५ विक्रिय इन् कुत्सायाम् । ४।३।८७ वर्तमाना। ३।१।२४ विजेरिटि।
३।५।२८ वर्तमाने शन्तृडानशावप्रथमैकाधिक- .. विट् कमिगमिखनिसनिजनाम् । ४।३।६४ . रणामन्त्रितयोः। ४।४।२ विड्वनोरा ।
४|११७० वर्षप्रमाण ऊलोपश्च वा। ४।६।१४ विदिक् तथा ।
२।५।१० वशेश्चक्रीयिते । ३१४।१८ विध्यादिषु सप्तमी च ।
३।१।२० वसतिघसेः सात् । ३।७२९ विध्वरुस्तिलेषु तुदः ।
४।३।३३ वहलिहाभ्रंलिहपरंतपेरंमदाश्च । ४।३।३८ विन्द्विच्छू च ।
४।४।५२ वहश्च ।
४।३।६१ विभक्तयो द्वितीयाद्या नाम्ना परपदेन तु । वहे पञ्चम्यां भ्रंशेः ।
४।३।६९ समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषःसच॥२।५।८ वह्यं करणे।
४।२।१६ विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतः परं तु ये । वा कृति रात्रेः।
४।१।२८ अध्यादेः सर्वनाम्नस्ते बहाश्चैव पराः वा छाशोः। ४३११७७ स्मृताः॥
२।६।२४ वा ज्वलादिदुनीभुवो णः। ४।२।५५ विभाषाने प्रथमपूर्वेषु ।
४।६।६ वाणपसे। २।६।१ विभाष्येते पूर्वादेः ।
२।१२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208