Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
२३।११ रुहे? वा ।
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । युजेरसमासे नुर्बुटि । २।२।२८ राल्लोप्यौ ।
४।१।५८ युट् च ।
४।५।९४ रिशिरुशिक्रशिलिशिविशिदिशिशियुद्रुवोरुदि च।
४।५।९. स्पृशिमृशिदन्शेः शात् ।। ३१७२७ युवावौ द्विवाचिषु ।
२।३७ रुचादेश्च व्यञ्जनादेः । ४।४।३१ युवुझानाकान्ताः। ४।६।५४ रुदविदमुषां सनि ।
३१५/१६ युष्मदस्मदोः पदं पदात्षष्ठीचतुर्थी-... ... रुदादिभ्यश्च ।
३।६।९१ ___ द्वितीयासु वस्नसौ। २।३।१ रुदादेः सार्वधातुके ।
३/७३ युष्मदि मध्यमः।
३।१।६ रुधादेविकरणान्तस्य लोपः। . ३।४।४० यूयम् वयम् जसि ।
४।६।७२ ये च।
।४।२८ रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य । २।४।५ येन क्रियते तत् करणम् । २।४।१२ रेफसोविसर्जनीयः ।
२।३।६३ ये वा । ४।१।७२ रैः।
२।३।१९ योऽनुबन्धोऽप्रयोगी। ३।८।३१ रोगाख्यायां वुञ्।
४/५/८७ प्योर्व्यञ्जनेऽये।
४।११३५ रो रे लोपं खरश्च पूर्वो दीर्घः ।। १।५।१७ रथोरेतेत् । २।६।२६ लक्षणहेत्वोः क्रियायाः।
४।४।३ रधादिभ्यश्च ।
४।६।८२.
२. लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टखरेषु। ४।६।९४ रधिजभोः स्वरे।
३।५।३२ रन्जेविकरणयोः।
लघुपूर्वोऽय् यपि।
४।११३८ ४।१।६६
१।२।११ रप्रकृतिरनामिपरोऽपि ।
- लम्लवर्णः।
१।५।१४ रभिलभोरविकरणपरोक्षयोः ।
ललाटे तपः। ३।५।३४
४।३।३५ रमृवर्णः ।
लिङ्गान्तनकारस्य ।
२।३।५६ रशब्द ऋतो लघोर्व्यञ्जनादेः । ३।२।१३ लुग्लोपे न प्रत्ययकृतम् । ३।८।२९ रघुवर्णेभ्यो नो णमनन्त्यः
लुप्तोपधस्य च ।
३।६।२९ खरहयवकवर्गपवर्गान्तरोऽपि । २।४।४८ लुभो विमोहने ।
४।६।८६ रसकारयोर्विसृष्टः । ३।८।२ लूवर्णे अल् ।
. १२५ रागानक्षत्रयोगाच्च समूहात्सास्य देवता। .. ले लम् ।
१।४।११ तद् वेत्त्यधीते तस्येदमेवमादेरण - लोकोपचारादू ग्रहणसिद्धिः । १।१।२३ .. इष्यते ।
२।६७ लोपः पिबतेरीच्चाभ्यासस्य । ३।५।४६ राजसूयश्च ।
__४।२।४१ लोपः सप्तम्यां जहातेः। ३।४।४६ राधिरुधिक्रुधिक्षुधिबन्धिश्रुधिसिध्यति- लोपे च दिस्योः ।
३।६।१०१ बुध्यतियुधिव्यधिसाधेर्धात् । ३।७।२२ लोपोऽभ्यस्तादन्तिनः । ३।५।३८ रान्निष्ठातो नोऽपृमूर्छिमदिख्या
ल्वाद्योदनुबन्धाच ।
४।६।१०४ ध्याभ्यः। ४।६।१०१ वः कौ।
४।११५३
११२।१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208