Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 201
________________ २३।११ रुहे? वा । कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । युजेरसमासे नुर्बुटि । २।२।२८ राल्लोप्यौ । ४।१।५८ युट् च । ४।५।९४ रिशिरुशिक्रशिलिशिविशिदिशिशियुद्रुवोरुदि च। ४।५।९. स्पृशिमृशिदन्शेः शात् ।। ३१७२७ युवावौ द्विवाचिषु । २।३७ रुचादेश्च व्यञ्जनादेः । ४।४।३१ युवुझानाकान्ताः। ४।६।५४ रुदविदमुषां सनि । ३१५/१६ युष्मदस्मदोः पदं पदात्षष्ठीचतुर्थी-... ... रुदादिभ्यश्च । ३।६।९१ ___ द्वितीयासु वस्नसौ। २।३।१ रुदादेः सार्वधातुके । ३/७३ युष्मदि मध्यमः। ३।१।६ रुधादेविकरणान्तस्य लोपः। . ३।४।४० यूयम् वयम् जसि । ४।६।७२ ये च। ।४।२८ रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य । २।४।५ येन क्रियते तत् करणम् । २।४।१२ रेफसोविसर्जनीयः । २।३।६३ ये वा । ४।१।७२ रैः। २।३।१९ योऽनुबन्धोऽप्रयोगी। ३।८।३१ रोगाख्यायां वुञ्। ४/५/८७ प्योर्व्यञ्जनेऽये। ४।११३५ रो रे लोपं खरश्च पूर्वो दीर्घः ।। १।५।१७ रथोरेतेत् । २।६।२६ लक्षणहेत्वोः क्रियायाः। ४।४।३ रधादिभ्यश्च । ४।६।८२. २. लग्नम्लिष्टविरिब्धाः सत्ताविस्पष्टखरेषु। ४।६।९४ रधिजभोः स्वरे। ३।५।३२ रन्जेविकरणयोः। लघुपूर्वोऽय् यपि। ४।११३८ ४।१।६६ १।२।११ रप्रकृतिरनामिपरोऽपि । - लम्लवर्णः। १।५।१४ रभिलभोरविकरणपरोक्षयोः । ललाटे तपः। ३।५।३४ ४।३।३५ रमृवर्णः । लिङ्गान्तनकारस्य । २।३।५६ रशब्द ऋतो लघोर्व्यञ्जनादेः । ३।२।१३ लुग्लोपे न प्रत्ययकृतम् । ३।८।२९ रघुवर्णेभ्यो नो णमनन्त्यः लुप्तोपधस्य च । ३।६।२९ खरहयवकवर्गपवर्गान्तरोऽपि । २।४।४८ लुभो विमोहने । ४।६।८६ रसकारयोर्विसृष्टः । ३।८।२ लूवर्णे अल् । . १२५ रागानक्षत्रयोगाच्च समूहात्सास्य देवता। .. ले लम् । १।४।११ तद् वेत्त्यधीते तस्येदमेवमादेरण - लोकोपचारादू ग्रहणसिद्धिः । १।१।२३ .. इष्यते । २।६७ लोपः पिबतेरीच्चाभ्यासस्य । ३।५।४६ राजसूयश्च । __४।२।४१ लोपः सप्तम्यां जहातेः। ३।४।४६ राधिरुधिक्रुधिक्षुधिबन्धिश्रुधिसिध्यति- लोपे च दिस्योः । ३।६।१०१ बुध्यतियुधिव्यधिसाधेर्धात् । ३।७।२२ लोपोऽभ्यस्तादन्तिनः । ३।५।३८ रान्निष्ठातो नोऽपृमूर्छिमदिख्या ल्वाद्योदनुबन्धाच । ४।६।१०४ ध्याभ्यः। ४।६।१०१ वः कौ। ४।११५३ ११२।१० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208