Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 199
________________ ३६ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। प्रे चायझे। ४।५।१३ भाषितपुंस्कं पुम्वद्वा । २।२।१४ प्रे जुसुवोरिन् । ४।४।३६ भित्तर्णवित्ताः शकलाधमर्णभोगेषु । ४।६।११४ प्रे दाज्ञः। ४।३।७ भिद्योध्यौ नदे। ४।२।३१ प्रे द्रुमथवदवसलपाम् । ४।४।२५ मियो रुग्लुकौ च । ४।४५६ प्रे द्रुस्तुश्रुवः । ४।५।१५ भिसैसू वा । २।१।१८ प्रे रश्मौ । ४।५।२९ भीमादयोऽपादाने । ४।६।५१ प्रे लिप्सायाम् । ४।५।२५ भीषिचिन्तिपूजिकथिकुम्बिचर्चिस्पृहिप्रेष्यातिसर्गप्राप्तकालेषु । ४।५।११० तोलिदोलिभ्यश्च । ४।५।८३ फलेमलरजःसु ग्रहः। ४।३।२७ भीहीभृहवां तिवच्च । ३।२।२१ बन्धोऽधिकरणे । ४।६।२५ भुजन्युजौ पाणिरोगयोः । ४।६।६४ बहुवचनममी। १।३।३ भुजोऽन्ने । ४।६।६३ बहुव्रीहौ। २।१।३५ भुवः खिष्णुखुको कर्तरि । ४॥३॥५८ बाहादेश्च विधीयते । . २।६।६ भुवः सिज्लुकि । ३।५।१३ ब्रुव ईड वचनादिः । ३।६।८८ भुवः सिज्लुकि । ३/७३४ ब्रुवो वचिः। ३।४।८८ भुवस्तूष्णीमि च । ४।६।४५ भजो विण् । ४।३।५९ भुवो डुर्विशंप्रेषु । ४|४|५९ भयर्तिमेघेषु कृञः। ४।३।४१ भुवो वोऽन्तः परोक्षाद्यतन्योः।। ३।४।६२ भवतेरः। ३।३।२२ भूतकरणवत्यश्च । ३।१।१४ भवतो वादेरुत्वं संबुद्धौ । २।२।६३ भूरवर्षाभूरपुनर्भूः। २।२।५८ भविष्यति गम्यादयः। ४।४।६८ भृग्वत्र्यङ्गिरसकुत्सवसिष्ठगोतमेभ्यश्च । २।४७ भविष्यतिभविष्यन्त्याशीःश्वस्तन्यः। ३।१।१५ भृजः खरात् खरे द्विः । ३।८।१० भावकरणयोस्त्वाशिते भुवः। ४।३।४३ भृजाधीनां षः । ३।६।५९ भावकर्मणोः कृत्यक्तखलर्थाः। ४।६।४७ भृशोऽसंज्ञायाम् । ४।२।२५ भावकर्मणोश्च । ३।२।३० भृहाङ्माङामित् । ३।३।२४ भाववाचिनश्च । ४।४७० भृतौ कर्मशब्दे । ४।३।२४ भावादिकर्मणोर्वा । ४।६।९२ भ्यसभ्यम् । २।३।१५ भावादिकर्मणोर्वोदुपधात् । ४।१।१७ भ्राज्यलंकृञ्भूसहिरुचिवृतिवृधिभावे । ४।५।३ चरिप्रजनापत्रपेनामिष्णुच् । ४।४।१६ भावेऽनुपसर्गस्य । ४।५।५६ भ्रूोतुवत् । २।२।६० भावे पचिगापास्थाभ्यः । ४।५।७४ मदिपतिपचामुदि । ४।४।१७ भावे भुवः। ४।२।२१ मदेः प्रसमोहर्षे । ४।५।४४ भाषितपुंस्कं पुंवदायौ। ३।६।६१ मनः पुंवञ्चात्र । ४।३७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208