Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 204
________________ ४१ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। शीङः सार्वधातुके। ३।६।१८ ष्ठिवुक्लम्वाचमामनि । ३।६।६७ शीडोऽधिकरणे च । ४।३।१८ संख्यापूर्वो द्विगुरिति ज्ञेयः । २१५/६ शीपघृषिक्ष्विदिखिदिमिदां संख्यायाः पूरणे डमौ । २।६।१६ निष्ठा सेट् । ४।१।१५ संख्याः नान्तायाः । २।१।७५ शीलिकामिभक्ष्याचरिभ्यो णः। ४।३।३ संघे चानौत्तराधर्ये । ४/५/३६ शृवन्द्योरारुः। ४।४।५५ संचिकुण्डपः ऋतौ । ४।२।४० शेतेरिरन्तेरादिः। ३।५।४० संज्ञापूरणीकोपधास्तु न । २।५।१९ शेषाः कर्मकरणसंप्रदानापादान संज्ञायां च । ४।५।८८ ___ स्वाम्याद्यधिकरणेषु । २।४।१९ संज्ञायां च। . ४।६।२६ शेषात् कर्तरि परस्मैपदम् । ३।२।४७ संनिविभ्योऽर्देः । ४।६।९६ शेषे से वा वा पररूपम् । १।५।६ संपरिभ्यां वा । ४।११५१ श्योऽस्पर्शे । ४।६।१०७ संप्रति वर्तमाना । ३।१।११ श्रद्धयाः सिर्लोपम् । २१११३७ संप्रसारणं य्वृतोऽन्तःस्थानिमित्ताः । ३।८।३३ श्रिद्रुश्रुकमिकारितान्तेभ्यश्चण कर्तरि । ३।२।२६ संबुद्धावुभयोहवः। २।२।४४ श्रिनीभूभ्योऽनुपसर्गे। ४।५।१० संबुद्धौ च । २।१।३९ श्रिव्यविमविज्वरित्वरामुपधया । ४११५७ संबुद्धौ च । २।१।५६ श्रुवः शृ च । ३।२।३५ संबुद्धौ हखः। २।१।४६ श्रुनीस्तनमुञ्जकूलास्यपुष्पेषु धेटः। ४।३।३१ संयोगादेवुटः । २।३१५५ श्रुष्कचूर्णरुक्षेषु पिषः । ४।६।१७ संयोगान्तस्य लोपः। २।३।५४ शृतं पाके। ४११।४४ सखिपत्योर्डिः। २।११६१ शूकमगमहनवृषभूस्थालषपतपदा सख्युश्च । २।२।२३ मुकञ् । ४।४।३४ सजुषाशिषो रः । श्वयतेर्वा । ३।४।१२ सण अनिटः शिडन्तानाम्युपधाददृशः।३।२।२५ श्वयुवमघोनां च । २।२।४७ सणोऽलोपः खरेऽबहुत्वे । ३।६।३३ श्वस्तनी। ३।१।३० सत्यागदास्तूनां कारे। ४।११२३ श्विजानोर्गुणः। ३।६।१० सत्सूद्विषद्रुहदुहयुजविदभिदषडाद्याः सार्वधातुकम् । ३।११३४ छिदजिनीराजामुपसर्गेऽपि । ४।३।७४ षडो णो ने। २।४।४३ सदेः सीदः। ३।६।८० षढोः कः से। ३८४ सद्य आद्या निपात्यन्ते। २।६।३७ षट्याद्यतत्परात् । २।६।२३ सनन्ताशंसिभिक्षामुः । ४।४।५१ षष्ठी हेतुप्रयोगे। २।४।३७ स नपुंसकलिङ्गं स्यात् । २।५।१५ षानुबन्धभिदादिभ्यस्त्वङ् । ४।५।८२ सनस्तिकि वा। ४।१।७३ २।३।५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208