Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 203
________________ ४।४ कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। विरामव्यञ्जनादावुक्तं व्यथेश्च । ३।४। नपुंसकात्स्यमोर्लोपेऽपि। २।३।६४ व्यधजपोश्चानुपसर्गे । ४।५।४ विरामव्यञ्जनादिष्वडुन्नहिवन्सीनां च । २।३।४४ व्यश्च ।। ४।१५ विशिपतिपदिस्कन्दा व्युपयोः शेतेः पर्याये । ४।५।३ _ व्यापमानासेव्यमानयोः । ४।६।३९ ब्रजयजोः क्यप् । ४१५७ विशेषणे। २।४।३२ व्रताभीक्ष्ण्ययोश्च । ४।३७ विष्वग्देवयोश्चान्त्यखरादेरयश्चतौ कौ। ४।६७० वश्चिमस्जोधुटि । ३।६।३ विसर्जनीयश्चे छे वा शम् । १।५।१ व्रश्चेः क च । ४।६।१० विहंगतुरंगभुजंगाश्च । ४।३।४८ शंपूर्वेभ्यः संज्ञायाम् । ४॥३॥१ वुणतुमौ क्रियायां क्रियार्थायाम् । ४।४।६९ शंसिप्रत्ययादः । ४/५/८ वुण्तृचौ । ४।२।४७ शकि च कृत्याः । ४/५/१० वुषधिनिणोश्च । ४।१।६७ शकिसहिपवर्गान्ताच्च । ४।२।१ वृहेः खरेऽनिटि वा। ४।१।६८ शके: कात् । ३।७१ वृशिक्षिलुण्टिजल्पिकुट्टां षाकः। ४।४।३५ शक्तिवयस्ताच्छील्ये । वृञ्जुषीणशासुस्तुगुहां क्यप् । ४।२।२३ शदिसदिधेड्दासिभ्यो रुः। ४।४।३ वृणोतेराच्छादने । ४।५।३१ शदेः शीयः। ३।६७ वृद्धिरादौ सणे। २।६।४९ शदेरगतौ तः। ३६२ वेञश्च वयिः। ३।४।८१ शन्त्रानौ स्यसंहितौ शेषे च । ४।४। वेत्तेः शन्तुर्वन्सुः । ४।४।४ शमादीनां दी? यनि । ३१६६ वेर्लोपोऽपृक्तस्य । ४।१।३४ शमामष्टानां घिनिण् । ४।४।२ वेषुसहलुभरुषरिषां ति। ४।६।८१ शरीरनिवासयोः कश्चादेः।। ४।५।३ वौ नीपूभ्यां कल्कमुञ्जयोः। ४।२।२८ शसि सस्य च नः। २।११ वौ विचकत्थश्रन्भुकषलषाम् ।। ४।४।२४ शसोऽकारः सश्च नोऽस्त्रियाम् ।। २।११५ व्यञ्जनमस्वरं परं वर्ण नयेत् । ११११२१ शाछासाह्वाव्यापामिनि । ३॥६२ व्यञ्जनाच्च । २।१४९ शा शास्तेश्च । ३१५/३ व्यञ्जनाच्च । ४।५।९९ शासिवसिघसीनां च ।। ३।८।२ व्यञ्जनादेर्युपधस्यावो वा। ४।१।११ शासुयुधिशिधृषिमृषां वा। ४।५।१० व्यञ्जनादिस्योः। ३।६।४७ शासेरिदुपधाया अणव्यानयोः। ३॥४॥ व्यञ्जनान्तस्य यत्सुभोः। २।५।४ शिट्परोऽघोषः । ३॥३॥१ व्यञ्जनान्तानामनिटाम् । ३६७ शिडिति शादयः । ર૮ર व्यञ्जनान्नोऽनुषङ्गः। २।१।१२ शिन्चौ वा। १।४।१ व्यञ्जने चेषां निः। २।२।३८ शिल्पिनि वुष् । ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208