Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
३।४८ होमसु ।
४।२।६४
हो ढः ।
कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । खरे धातुरनात् ।
४।६७५ हस्तार्थे ग्रहवर्तिवृताम् । खरोऽवर्णवों नामी।
१।१७ हस्तिबाहुकपाटेषु शक्तौ । खरो इस्वो नपुंसके। २।४।५२ हस्य हन्तेर्धिरिनिचोः। खस्रादीनां च ।
२।१।६९ हिंसाच्चैककर्मकात् । खाङ्गेऽध्रुवे ।
४।६।३७ हिंसार्थानामज्वरे । खाने तसि।
४।६।४४ हुधुड्भ्यां हेधिः । खादौ च ।
४।६।८ होऽज् वयोऽनुद्यमनयोः । खापेश्चणि । खामीखराधिपतिदायादसाक्षि
हेत्वर्थे । __ प्रतिभूप्रसूतैः षष्ठी च । २।४।३५
हेरकारादहन्तेः । खार्थे पुषः ।
४।६।२३
हो जः। हा कालव्रीह्योः। हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् ।
१।२।२२
हखः । हनसू त च ।
हखनदीश्रद्धाभ्यः सिर्लोपम् ।।
३।८।१३ हनिङ्गमोरुपधायाः। हनिमन्यते त्। हनृदन्तात् स्ये । हनेहेधिरुपधालोपे। हन्तेः कर्मण्याशीर्गयोः। हन्तेर्ज हो। हन्तेर्वधिराशिषि । हन्तेर्वधिश्च ।
४।५।५७ ह्यस्तनी। हन्तेस्तः ।
४।१।२ हस्तन्यां च। हन्तेस्तः।
३।६।२७ लादो हखः । हरतेईतिनाथयोः पशौ। ४।३।२६ हयतेर्नित्यम् । हलशूकरयोः पुवः ।
४।४।६२ हावामश्च । हशषछान्तेजादीनां डः । २।३।४६ हो हुश्चाभ्युपनिविषु च ।
२।३।५०
हौ च।
४।६।२२ ४।३।५५ ३।६।२८ ४।६।३२ २।४।४० ३।५।३५ ४।३।११ ४।६।९९ २।४।३० ३।४।३३ ३।३।१२ ३।६।५६ ३।५।२४ ३।३१५ २।१७१
२।२।५ २।५।२८ ३१६५२ ४।१।२२ २।१।४० ४।६।११० ३॥१॥२७ ३।६।८६ ४।१।१८ ३।४।१४
४।३२ ४/५/५४
३१७२३ हखश्च ङवति ।
३७७ हखस्य दीर्घता । २।२।३२ हखाचानिटः । ४।३।५० हखारुषोर्मोऽन्तः । ३।४।४९ हस्खोऽम्बार्थानाम् । ३।४।८२ हीघ्रात्रोन्दनुदविन्दां वा ।
Jain Education International
ernational
For Private & Personal Use Only
For Private & Personal Use Only
www.jaineli
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208