Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 207
________________ ३।४८ होमसु । ४।२।६४ हो ढः । कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः । खरे धातुरनात् । ४।६७५ हस्तार्थे ग्रहवर्तिवृताम् । खरोऽवर्णवों नामी। १।१७ हस्तिबाहुकपाटेषु शक्तौ । खरो इस्वो नपुंसके। २।४।५२ हस्य हन्तेर्धिरिनिचोः। खस्रादीनां च । २।१।६९ हिंसाच्चैककर्मकात् । खाङ्गेऽध्रुवे । ४।६।३७ हिंसार्थानामज्वरे । खाने तसि। ४।६।४४ हुधुड्भ्यां हेधिः । खादौ च । ४।६।८ होऽज् वयोऽनुद्यमनयोः । खापेश्चणि । खामीखराधिपतिदायादसाक्षि हेत्वर्थे । __ प्रतिभूप्रसूतैः षष्ठी च । २।४।३५ हेरकारादहन्तेः । खार्थे पुषः । ४।६।२३ हो जः। हा कालव्रीह्योः। हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वमकृतवत् । १।२।२२ हखः । हनसू त च । हखनदीश्रद्धाभ्यः सिर्लोपम् ।। ३।८।१३ हनिङ्गमोरुपधायाः। हनिमन्यते त्। हनृदन्तात् स्ये । हनेहेधिरुपधालोपे। हन्तेः कर्मण्याशीर्गयोः। हन्तेर्ज हो। हन्तेर्वधिराशिषि । हन्तेर्वधिश्च । ४।५।५७ ह्यस्तनी। हन्तेस्तः । ४।१।२ हस्तन्यां च। हन्तेस्तः। ३।६।२७ लादो हखः । हरतेईतिनाथयोः पशौ। ४।३।२६ हयतेर्नित्यम् । हलशूकरयोः पुवः । ४।४।६२ हावामश्च । हशषछान्तेजादीनां डः । २।३।४६ हो हुश्चाभ्युपनिविषु च । २।३।५० हौ च। ४।६।२२ ४।३।५५ ३।६।२८ ४।६।३२ २।४।४० ३।५।३५ ४।३।११ ४।६।९९ २।४।३० ३।४।३३ ३।३।१२ ३।६।५६ ३।५।२४ ३।३१५ २।१७१ २।२।५ २।५।२८ ३१६५२ ४।१।२२ २।१।४० ४।६।११० ३॥१॥२७ ३।६।८६ ४।१।१८ ३।४।१४ ४।३२ ४/५/५४ ३१७२३ हखश्च ङवति । ३७७ हखस्य दीर्घता । २।२।३२ हखाचानिटः । ४।३।५० हखारुषोर्मोऽन्तः । ३।४।४९ हस्खोऽम्बार्थानाम् । ३।४।८२ हीघ्रात्रोन्दनुदविन्दां वा । Jain Education International ernational For Private & Personal Use Only For Private & Personal Use Only www.jaineli www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208