Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 206
________________ सुधीः । कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। २।२।५७ स्नेहने पिषः। ४।६।२४ सुरामि सर्वतः । २।१।२९ स्पृशोऽनुदके। ४।३१७० सुरासीध्वोः पिबतेः । ४।३।१० स्फायः स्फीः । ४।१।४२ सूतेः पञ्चम्याम् । ३।५।१४ स्फायर्वादेशः । ३।६।२५ सूर्यरुच्याव्यथ्याः कर्तरि । ४।२।३० स्फुरिस्फुल्योधयोतः। ४।१।७४ सृजिदृशोरागमोऽकारः खरात्परो स्मिपन्ज्वशूकगृधप्रच्छां सनि। ३।७११ - धुटि गुणवृद्धिस्थाने । ३।४।२५ स्मिजिक्रीडामिनि । ३।४।२४ सृजीणनशां कर । ४१४१४८ स्मृत्यर्थकर्मणि । २।४।३८ सृवृभृस्तुद्रुसुश्रुव एव परोक्षायाम् । ३।७।३५ स्मेनातीते । ३।१।१२ सृ स्थिरव्याध्योः। ४।५।२ स्मै सर्वनाम्नः। २।१।२५ से गमः परस्मै । ३७६ स्यदो जवे । ४।१।६५ सोमे सुञः। ४।३३८५ स्यसंहितानि त्यादीनि भविष्यन्ती। ३।१।३२ सौ च मघवान् मघवा वा । २।३।२३ स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि । । सौ नुः । २।२।४३ तान्यन्यस्य पदस्यार्थे बहुव्रीहिः ॥ २।५।९ सौ सः। २।३।३२ सदिघसां मरक । ४|४|४० स्कन्दस्यन्दोः क्त्वा । ४।१।१० स्रसिध्वसोश्च । २।३।४५ स्कोः संयोगाद्योरन्ते च । ३।६।५४ खनहसोर्वा । ४५/४६ स्तम्बकर्णयो रमिजपोः। ४।३।१६ खपिवचियजादीनां यणपरोक्षाशीषु। ३।४।३ स्तम्बेऽच्च । ४।५।६६ खपिस्यमिव्येां चेक्रीयिते। ३।४/७ स्तुसुधूभ्यः परस्मै । ३१७९ खरतिसूतिसूयत्यूदनुबन्धात् । ४।६।८३ स्तौतीनन्तयोरेव सनि । ३।८।२८ स्वरविधिः खरे द्विर्वचननिमित्ते स्त्रश्च प्रथनेऽशब्दे । ४।५।१२ कृते द्विर्वचने । ३।८।३० स्त्रियां किः । ४।५।७२ खरवृद्धगमिग्रहाम् अल् । ४।५।४१ स्त्रियामादा। २।४।४९ खरादाविवर्णोवर्णान्तस्य स्त्री च । २।२।६१ धातोरियुवौ । ३॥४॥५५ स्त्री नदीवत् । २।२।३ खरादीनां वृद्धिरादेः । ३।८।१७ ख्यत्र्यादेरेयण् । २।६।४ खरादुपसर्गात् तः। ४।१२८१ ख्याख्यावियुवौ वामि । २।२।४ खरादेर्द्वितीयस्य । ३।३।२ स्थस्तिष्ठः । ३।६।७३ स्वराद् यः। ४।२।१० स्थादोरिरद्यतन्यामात्मने । ३।५।२९ खराद्धादेः परो नशब्दः। ३।२।३६ स्थादोश्च । ३।५।१२ खरान्तानां सनि । ३।८।१२ स्नुक्रमिभ्यां परस्मै । ३।७२ खरेऽक्षरविपर्ययः। २।५।२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208