Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 205
________________ __कातन्त्रसूत्रपाठस्याकाराद्यनुक्रमेण सूचिः। सनि चानिटि । ३।५।९ सर्तेर्यश्च । ४१५/७८ सनि दीङः । ३।४।२३ सर्वकूलाभ्रकरीषेषु कषः । ४।३।४० सनि मिमीमादारभलभशकपत सर्वत्रात्मने । ३।५।२१ . पदामिस वरस्य । ३।३।३९ सर्वनाम्नस्तु ससवो हवपूर्वाश्च ।। २।१।४३ सनीण्इडोर्गमिः । ३।४।८६ सर्वस्मात् परिमाणे । ४।५/५ सन्ध्यक्षरान्तानामाकारोऽविकरणे । ३।४।२० सर्वेषामात्मने सार्वधातुकेसन्ध्यक्षरे च । ३।६।३८ ऽनुत्तमे पञ्चम्याः । ३।५।१८ सन्यवर्णस्य । ३।३।२६ सस्य सेऽसार्वधातुके तः। ३।६।९३ सपरखरायाः संप्रसारणमन्तःस्थायाः। ३।४।१ सस्य ह्यस्तन्यां दौ तः । ३।८।१५ सप्तमी । ३।१।२५ सहराज्ञोयुधः । ४॥३८९ सप्तमीपञ्चम्यन्ते जनेर्डः। ४।३।९१ सहश्छन्दसि । ४।३।६० सप्तम्यां च । ३।५।२३ सहसंतिरसां सध्रिसमितिरयः। ४६७१ सप्तम्यां च प्रमाणासत्त्योः। ४।६।३३ सहिवहोरोदवर्णस्य । ३२८७ सप्तम्युक्तमुपपदम् । ४।२।२ सांनाय्यनिकाय्यो हविर्निवासयोः। ४।२।४२ समजासनिसदनिपतिशीसुविद्यटिचरि- सातिहेतियूतिजूतयश्च । ४१५/७३ मनिभृञिणां संज्ञायाम् । ४।५।७६ सान्तमहतो!पधायाः । २।२।१८ समर्थनाशिषोश्च । ३।१।१९ सामाकम् । २।३।१६ समाङोः सुवः। ४।२।५६ सामीप्येऽभेः । ४।६।९७ समानः सवर्णे दीर्धीभवति सार्वधातुकवच्छे । ४।१५ परश्च लोपम् । १।२।१ सार्वधातुके यण् । ३।२।३१ समासान्तगतानां वा सावौ सिलोपश्च । २।३।४० ___ राजादीनामदन्तता। २।६।४१ साहिसातिवेद्युदेजिचेतिधारिपारिसमासे भाविन्यनञः क्त्वो यः । ४।६।५५ लिम्पविन्दां त्वनुपसर्गे । ४।२।५४ समि ख्यः। ४।३।८ सिचः । ३।६।९० समि दुवः। ४।५।८ सिचि परस्मै खरान्तानाम् । ३१६६ समि मुष्टौ । ४।५।२६ सिचो धकारे । ३।६।५० समि सृजिपृचिज्वरित्वराम् । ४।४।२३ सिजाशिषोश्चात्मने । ३।५।१० समुदोरजः पशुषु । ४।५।५१ सिज् अद्यतन्याम् । ३।२।२४ समुदोर्गणप्रशंसयोः। ४।५।६४ सिद्धिरिज्वद् णानुबन्धे । ४।१।१ समूले हन्तेः। ४।६।२० सिद्धो वर्णसमाम्नायः । १।११ सर्तेः प्रजने। ४।५।५३ सुञो यज्ञसंयोगे। ४|४|१२ सर्तेर्धावः। ३।६।७८ सुड् भूषणे संपर्युपात् । ३७३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208